________________ द्वितीयचतुर्थांशो मम कुटुंब-व्यथार्थ, तृतीयचतुर्थांशः कर्मकरस्य प्रतिदानार्थ (त२ भाटे), चतुर्थचतुर्थांशश्च पुना रोगि-दुःखितानामुपयोगार्थ स्थापनीयः, स सत्या नीतिरेव सत्यधर्मोऽस्तीति"॥ संपति तस्य प्रतिष्ठा विश्वे विस्तृताऽऽसीत् तस्य कुटुंबे संपूर्णा शान्ति वर्तते स्म / अभिज्ञोऽज्ञातो वा, ग्रामीणो नागरिको वा, कृषिवलो व्यापारी वा | सर्वेषामपि जनानां तस्योपरि संपूर्णो विश्वासोऽभवत् // एकदा परदेशादेका वासोग्रन्थी (४५डांनी सांसडी) समागता। तन्मध्यात्पंचदश-ताका अपाययुक्ता (तुशानीवा) निर्गताः। तस्मै प्रतिताकाय साधैकरूप्यकं वस्त्रसंस्था (पनी) प्रतिदानमकरोत् (Aणतर मापी), श्रेष्ठिना वेतनिकाय कथितमासीद् यद् " अस्माकं यत् प्रतिदानमागतमस्ति तदस्माभि हिकेभ्यो देयमस्तीति // कर्मकरस्त्विपल्लोभ्यासीदतस्तेनैकस्मायपरिचितचीनवास्तव्यग्राहकाय सहस्ररूप्यककपटेन सह तेपाययुक्ताः पंचदशताका अपि दत्ताः, किन्तुप्रतिदानं तस्मै न दत्तम् / / यदा श्रेष्ठो बहिस्तः समागतस्तदाऽऽपणस्य तेनाज्यवृत्तान्तैः सहेदमपि वृत्तं ज्ञात मेव / श्रेष्ठी दुःखमामोद्, मृदुभाषया कंचिदुपालंभं ददनकययद् यद् "रामजी! पेटकसंस्थितषोडशशतरूप्यकेभ्यो यानि सार्धद्वाविंशतिरूप्यकान्य-न्याययुक्तानि (रामना) सन्ति तानि पृथग् निष्कास्य मह्यं देहि, मयैतानि गृहे न रक्षितव्यानीति" // रामजिता तानि रूप्यकानि श्रेष्ठयन्तिके स्थापितानि / तदा श्रेष्ठिना पुनरपि पृष्टं यद् " तव सम्यक् प्रतीति वर्तते यदि-मान्येवाज्याययुक्तानि सन्ति नान्यानि ?, तेन ग्राहकेण त्वां किं दत्तमासीद् रूप्यकानि वा मुद्रितपत्राणी-ति (Ai21)?" "प्रभो! (साहेब) ग्राहकेण तु मुद्रितपत्राणि रूप्यकानि चोभयानि दत्तान्यासन्, न च तेषु किंचिदपि चिह्न-(छ।५) मस्ति येन तान्युपलक्ष्यन्ते यत् कानि न्याययुक्तानि कानि चान्याययुक्तानीति?"| सत्यमस्ति, तदुपलणं दुष्करमस्ति / रक्षाधूलिसदृशस्य कस्यापि वस्तुनः पृथक्करणका vin. Gunratnasuri M.S. Jun Gun Aaradhak