Book Title: Hrutparivartanopari Jyotishchandrasya Charitram
Author(s): Ratnachandrajitswami
Publisher: Ashtkoti Bruhatpakshiya Sangh

View full book text
Previous | Next

Page 10
________________ DEHATEJAVEENAMEJADEJAVEDASJADEJA ससाधुस्तु निर्दोष एवाऽस्ति, मयैवेय॑या तत्पापं तस्योपरि परिक्षेपितमस्ति' // न्यायसभाधिकारिजनानां कूटरचना प्रकटिता, परिणामे च न्यायाधीशस्याऽपि न्यायो राज्ञा कृतः / तस्य गृहसारं सर्व गृहीत्वा ज्योतिश्चन्द्रः सप्तवर्षीयकारागृहे क्षिप्तः। द्विवार्षिकडिम्भयुक्ता तस्य पत्नी निराधारा भ्रमंती जाता। कारागृह-विमुक्तमाघवदाससाधुना यदैतज्ज्ञातं तदा तस्य हृदयं रुदितम् / “किं मनिमित्तेनैतस्यैतादृशा स्थितिः, साधु गंतबन्धनः सन् विश्वस्य शांति भवति, किन्तु मयि निर्बन्धने सति पामरस्याऽस्य कुटुंबस्य यत्र तत्र भ्रमणसमयः समागतः। अनुष्टुबू- साधो मुक्तौ यदा कोऽपि, नरो भवति दुस्थितः / तदा तु मम साधुत्वं, निरर्थकं प्रभो ! तदा // 1 // साधो मुक्तौ जगन्मुक्ति-बंश्यते तस्य बन्धने / साधुस्तु भापयेच्छान्ति, जीविना जीवयेत्परम् // 2 // आत्मनो यस्तु कल्याण, करोति साधुजीवने / तस्य स्मरणमात्रेण, नानो दुःखानि ना चमेत् // 3 // जीवयति स्वय मृत्वा, तीळ परं च तारयेत् / अखण्डां प्रापयेच्छान्ति, साधुता वाइयेद् यतिः // 4 // * साधुरात्मानमुच्चैः स्व-मुज्ज्वलयेत्तथा जगत् / विश्वे भानुस्वरूपोऽयं, तस्मै नमोऽस्तु साधये // 5 // एवं हृदि विचिन्त्य तेन माधवदाससाधुना ज्योतिश्चन्द्रस्याऽशरणा पत्नी कथिता " मातर् ! मच्छुट्टनेन तवेग- 6 दशा संजाता।। इयती मम साधुताऽपक्वा, दयां कुरु, तव पुत्रो लघीयान् वर्ततेऽतोमा जेष्ठपुत्रं मत्वाऽऽज्ञां कुर्या येनाऽहं तव पादरजो मूर्ति समदहेयमिति ! // अनेन दयामूर्ति-स्यागमूर्तिसहशेन साधना माघवेनैवाऽखिलकुटंबः पोषितः पालितश्च / ज्योतिश्चन्द्रस्य बालस्तेन बर्दितः शिक्षितो विकासितश्च / एवं सप्तवर्ष यावत्तेनाऽस्य कुटुंबस्य CI निष्कामसेवा सम्यक् साधिता / ज्योतिश्चन्द्रस्य चारकमुक्तिदिन एव साधुर्माधवदासो निजानन्देऽदृश्यतां गतः / सक Ac. Gunratnasuri M.S. Jun Gun Aaradhak Prese

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20