Book Title: Hrutparivartanopari Jyotishchandrasya Charitram
Author(s): Ratnachandrajitswami
Publisher: Ashtkoti Bruhatpakshiya Sangh

View full book text
Previous | Next

Page 16
________________ // 10 // का एषा कूटप्रपंचकेलि"। तधिनादारभ्य ज्योतिश्चन्द्रस्याऽऽत्मनि साधुजीवनस्य ज्योतिः (रोशनी) प्रकटिता। सभाग्यस्य शुभः क्षणः कदाचिन् मनुष्यजीवने समायाति, जीवनपरिवर्तनं च कृत्वा गच्छति / जागृताऽऽत्ममं क्षणं संलक्षयितं (पिछी ) शक्नोति / एतादृश एकः क्षणो ज्योतिश्चन्द्रमागतः कथयंश्च गतो यद्-भुजंगप्रयातवृत्तम्-सखं वाऽतिदुःखं पुना रोगशोका-द्यहो भव्य ! सर्व विदं मित्ररूपम् / तवाऽजीवनस्याज्य चैतन्यदाता, प्रबोधो भवेच्चेत्तदा मुक्तिगामी // 1 // अन्ते ज्योतिश्चन्द्रस्य धर्मपत्न्यपि स्वर्ग गता / तदा सोचिन्तयद् यद् "वरं जातं, सर्वोपाधिविमुक्तोऽहमाजीवनं प्रभुभक्तिमद्यप्रभृतेः करिष्यामीति" ज्ञानगर्भितवैराग्यपूर्वकमात्मसाधनं कृत्वाऽन्ते समाधिना सद्गतिं वृतः॥ उपसंहार:मन्दाक्रान्तावृत्तम् भो भो भन्या / अबुधजनता कर्म कीकरोति !, पश्चात्तापं भवति हि यदा तत्फलं ना सुनक्ति / यो बुद्धः स्यात् स सरलतया पश्यति स्वापराध, ज्योतिश्चन्द्रं स्मरति च सदा सद्गति याति सत्त्वात् ॥शा | शार्द-सरिश्रीगुरुनागचन्द्रचरणांभोजालिना योजितं, गेर्वाण्ये गिरि रत्नचन्द्रमुनिना गर्य चरित्रं वरम / ज्योतिईत्परिवर्तनोपरि जनै धार्य सुभद्रेच्छुभिः, सौम्ये युग्मसहस्रलोकगणिते संवत्सरे विक्रमे // 2 // आर्या-पटूसराभिधग्रामे, स्थित्वा चातुर्मासं गुरुसाधम् / रक्षाबन्धन-दिवसे, चन्द्रवासरे कृतं पूर्णम // 1 // M उपेन्द्र०-श्रुत्वा चरित्रं हृदये दधातु, कृत्वा विचारं जनता निजार्थम् / / ज्ञात्वाऽऽत्मसारं त्वभयं ददातु, नत्वा जिनेन्द्रं सुखभाकू सदाऽस्तु // 4 // श्रीजैनमकाशपत्रागतगुर्जरभाषा-द्वत्परिवर्तनलेखादुध्धृत्य संस्कृतभाषायां निर्मितमिदं चरित्रम् // ॐ शान्तिः // MAc Gunratnesdh M.. Jun Gun AaradhakTISM 4RKKHARASARAKASARA RANADEAK // 10 //

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20