Book Title: Hrutparivartanopari Jyotishchandrasya Charitram
Author(s): Ratnachandrajitswami
Publisher: Ashtkoti Bruhatpakshiya Sangh

View full book text
Previous | Next

Page 14
________________ // 8 // मृताः। प्रायः प्रतिकुटुंबाद् यस्य कस्यापि भोगं व्याघिरगृव / ज्योतिश्चन्द्रण व्यापारः पित्तः (15:21), सकुटुंबश्च स्वयं रुजाग्रस्तदीनानां सेवायां प्रावत / स्वकीयस्वल्पानल्पवित्तं (पातानी थोडी थी छ) स रुग्णजनौषधौ व्ययमकरोत् / सहस्राणां रोदनरयं साधुहज्ज्योतिश्चन्द्रः प्रभुमयः करुणामूर्तिसमोऽमृज्यत / यथाज्यमामयोऽनेकेषां गृहद्वाराणि पिघाय तेषां नामचिहान्यपि (निशान) व्यलुपत् (भुसी नयां) तथाऽस्य - ज्योतिश्चन्द्रस्य एम. ए. इत्याख्यमांग्लभाषायाः पठनं कुर्वन्तमेकमात्रमेव पुत्रमप्यहरत् (७पी दीप), तदाऽस्य जरठजनको ज्योति|श्चन्द्रोऽरुदन सेवायामेव हृच्छान्त्वनमकरोत् (मान्यु)। पुत्रस्य स्मारक सेवायज्ञेनैव व्यदधत् // 'हे प्रभो ! मया तेऽकथ्योपकारः कथं विस्मयते / येषां कर्मणां दण्डरूपपरिणामोऽनेकै जन्मभिरनुभूयते तेषां मे कर्मणां शिक्षाऽस्मिन्नेव भवे त्वया संपूर्णीकृता, ऋणं च प्रत्यादत्तं, तस्य प्रतिदान-(467) महं कथं करोमीति (वायु) एवं बहुशः साश्रुरुद्धकंट ( 53) स वदति स्म // रोगोपद्रवः शमितः / सर्वत्र रुदज्जनानां रोदनशब्दा अप्युपशमिताः। क्रमेण जनतेममुपसर्ग (भारत) व्यस्मरत् / संप्रति क्वापि तद्वार्ता न श्रूयते / तथापि प्रतिराव्युटजसदशैकसदनादात्मनः सुवासनासहगंभीरहृदयप्रार्थनाया ध्वनिरेकबुद्धवदनाच्छ्यते, यथा 'दुःखरोगास्त्वपायस्थानसूचक-(43-मरामाने गाना२) दीपकोष्ठक-(1416isa) समाः सन्ति / हे दयालो! अज्ञानतिमिराज् ज्ञानतेजसि नीतोऽस्मि, तर्हि जीवितपर्यन्तं तथैव नेयस्त्वया नाथ ! नेयोऽह मिति'॥ जीवनपरिवर्तनस्याऽऽत्मोनतेश्चेदमभिज्ञानं (पाली), शिखरिणीवृत्तम्-सुखं वा दुःखं वा नहि किमपि देवप्रजनितं, न भारी व्यर्थोऽयं स्वकृतमिदकं जीव ! शिवदम् / दुरुलंध्या: शलाः अमितपथिकानां पथि गता, अमीषां सौन्दर्य श्रमनयनयोः शान्तिकरणम् // 1 // गीति:-यद्यदात्मोनतिकर, VAc.Gunratnasuri M.S.. Jun Gun Aaradhak A

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20