Book Title: Hrutparivartanopari Jyotishchandrasya Charitram
Author(s): Ratnachandrajitswami
Publisher: Ashtkoti Bruhatpakshiya Sangh

View full book text
Previous | Next

Page 13
________________ विज्ञानशास्थ्यपि न्याययुक्तस्याऽन्याययुक्तस्य वा द्रव्यस्य पृथक्करणं कत्तु न शक्नोति, अत एव साधुपुरुषाः स्वांगोधर्म प्रबोधयन्ति, स्पष्टन्याययुक्त-व्यवहारे च सावधानतयाऽवस्थातुं शंसन्ति / पेटकसंस्थितसर्वद्रव्यस्याज्याययुक्त-द्रव्यस्य व्यासंगो (25) जातः / तस्याऽथ सर्ववित्तस्य ममाऽऽवश्यकता नास्ति / अयेकदिने तत्प्रियं भविष्यति तदाऽज्यदा ताहगधिगमने स्वयं मनोऽभिलषिष्यति, पातयिष्यति च तदस्मान् / पश्चात्त पतनमदरमेवा-बाय वेतन) ऽऽयास्यति / अत एतादृशमहास्थिति-(पायभासी) निरुद्धाय तत्सर्व वित्तमेकवस्त्रखण्डे (भासभा) निबद्धय सागरे प्रक्षिप (५५२वी), येन सत्त पापं तलमुपविशतीति" // " श्रेष्ठिन् ! इदं रिक्थमस्माकमापणेऽनावस्यकमस्ति तद्वार्ता तु सम्यगवबुद्धा, | किन्तु वारिधौ तत्मक्षेपणादपि कस्मैचिद् धर्मकार्याय निःस्वजनेभ्यश्चोपयुज्यते तद्वरमिति" // धर्मकार्य ! ( 4 1 ) अन्याययुक्तद्रविणस्य धर्मकार्यम् ! / रामजी! धर्मकार्य तु भवत्यस्माकं हृदयस्य शोणितेन, स्वांगपरिश्रममस्वेदोत्पादितवसुनः। यद्विषपानं वयं न कुर्मस्तदन्यस्य पाययनमनुचितम् / अन्याययुक्तार्थों हालाहलादप्युग्रतरो भवति, तदन्यस्मै कथं दीयत एव ?, तस्य तु विलयकरणमेवोचितं, येनेदं परस्याऽनिष्ट (ई) न कुर्यात् / अधुनाऽस्माकं धार्मिकसंस्थादेशोदयकार्यालय-(भाता) सामाजिकसंघ-पवित्रशिक्षणगृहप्रभृतिजगन्नतिस्थानेषु न्यायविहीनं धनमागच्छति तेनैव तेषां समीहितः समीचीनः परिणामो न दृश्यते / न्यायोपार्जितैककणोऽप्याढकप्रमाण (४शी)-मुत्पादयति स्फारशक्तिं चार्पयति / यदीदं विषं यावत्पर्यन्तं गृहे स्थिरतरं भविष्यति तावद्वर्तमानमवर्तनं (पातावर) विलुप्स्यतीति" (मगाशे) // एवं समालोच्याज्याययुक्तद्रव्यसंपृक्तसर्वधनं समुद्रे प्रक्षेप्य ज्योतिश्चन्द्रो नीत्या व्यापारं कुर्वन् कालं नयति स्म / कियत्कालानन्तरमेकदा समग्रप्रदेशे महाविशुचिकारोगोपद्रवः ( 1) सहसा प्रस्तः। सहस्रशो मानवा सामाजिकसंघ-पवित्रशिक्षण परस्याऽनिष्टं (यू) Home 14. समीहितः समीचीन PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20