Book Title: Hrutparivartanopari Jyotishchandrasya Charitram
Author(s): Ratnachandrajitswami
Publisher: Ashtkoti Bruhatpakshiya Sangh
View full book text ________________ |ज्ञजनानां सुदुष्करं भवति / कृतकर्मभुक्तिसमये, यः सुज्ञोऽनुरंजते सुकष्टेऽपि // 2 // यदा जीवनस्य सन्ध्यायां विविध-| वस्तसंतसकलसंसारे [ला माया मा संसारभ]ि आशायाः स्पष्टकिरणसदृशो-माछा ठि२५ स२]ज्धयष्टिसमो मात्रमेक एवं युवकस्कंधधरपुत्रो (युवान घा५२ पुत्र) ऽवसानं प्राप्तस्तदा ज्योतिश्चन्द्रस्याऽक्ष्णोरेकमप्यश्च नाऽऽयातम् / तदा स आकाशाभिमुखं दृष्ट्वेयन्मात्रमेवाऽवदद्यद् 'अमुना मया पापेन पुराऽऽस्मानो नैके संतापिताः सन्ति (३२०या ) तदा देवो मां कथं न परितापयेत् ? / गच्छ (मा) पुत्र ! गच्छ, मया ऽनेकेषामाशा भनाऽस्ति तर्हि सांप्रतं नियति-त) ममाऽऽशा भनक्ति किमत्र चित्रमिति !" // यौवने क्रूरतया ज्योतिश्चन्द्रस्याऽणि शोषितान्यासन परमन्तिमाऽवस्थायां पूर्वकृतकरतोपरि रुदित्वा रुदित्वाऽक्षिवारीणि क्षयंगतान्यभवन् / कतिपयवर्षपूर्वाणि विस्मृतदिनानि स्मृत्वा दिष्टाऽऽदेशा ज्योतिश्चन्द्रेण वीरहृदयेन स्वीकृताः (स्या खता) | अद्यतनो ज्योतिश्चन्द्रः पूर्वस्मान्मूलतः (तदन) पृथगासीत् / अधुना तु स ज्ञानचारित्रसेवानां जीव-जागृज-ज्योतिः-स्वरूप एवा-[ मूर्तिरेवा-] सीत् / यौवनेऽनेनाऽनेकनाट्यप्रयोगा नटिताः, किन्तु विषमविपल्या स पुनर्मनुष्योऽभूयत / महारोगपचारेण ( राना रोगाणे) तु तस्य जीवनपरिवर्तनमेवाऽक्रियत / बहुलक्षप्रमाणवित्तं तस्य प्रभून् (तना भावने) मृत्युरोगादिभ्यो रक्षितुं नालं जातं, किन्तु ते लक्षपतयस्तद्धनं स्वसार्थमपि नेतुं न शक्ता-स्तत्तु तेन ज्योतिश्चन्द्रेण प्रत्यक्षं दृष्टं, तदा तस्य हृदय केनापि करुणदुःखेन रुदितम् // सहस्रशो धर्मगुरूणामेकत्रित-(साभटी) बोध इव महारोग-( / ) आगतो गतश्च / गच्छन् सन् (से। ndi rdi ) विश्वजनानां सूचनं कुर्वन् गतो (तो गये।) यद “अनि सर्वकाल-कृत्यानि (माया गांधागा) कस्याथै, "जीवितं किं 1, जले खण्डापिण्डम् (पता)" तह ARH PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20