Book Title: Hrutparivartanopari Jyotishchandrasya Charitram Author(s): Ratnachandrajitswami Publisher: Ashtkoti Bruhatpakshiya Sangh View full book textPage 8
________________ // 2 // XXXXXXXXXXXDES भवति / तदा स्वपापाचरणानि स्मारयति / पश्चात्तापं करोति / न कमपि दूषयति / तस्य हत्परिवर्तनं भवति / समागतं दुःखं समतया सहते / सरलीभूय नीत्या प्रवर्तते / दयासत्यादिगुणान् धारयति / सर्वभूतेष्वात्मवत्पवृत्तिं करोति / तादृशस्तु विरलजीवो ज्योतिश्चन्द्रवत् स्वात्मानं प्रख्याप्योज्ज्वाल्य, परोपकृति च कृत्वा सदगति प्रामोति // ज्योतिश्चन्द्रकथा यथा-अस्मिन् भारतेऽमरपुराऽऽख्ये नगरे ज्योतिश्चन्द्राभिधो युवका, पूर्णपुण्यवान्, विद्वान् , राज्ञा न्यायाधिकारीपदे स्थापितः मुखी चाऽऽसीत् / परं स देवगुरुधर्मस्वरूपविमुखोऽभवत् / केवलं धनसंग्रहणवृत्त्याऽनीत्यज्यायाs| सत्यमार्गेणेव पावर्तत / अज्ञमन्दबुद्धिजनेभ्यो यावच्छक्यं लाभं सत्ताबलेन गृह्णातिस्म / द्रव्यदर्शनमात्रप्रवृत्ता तस्य दृगद्रविणतेजसि न्यायविरुद्धप्रवृत्तिमपि क्षुल्लकामपश्यत् / सदोषानिर्दोषीकरणे निरपराधींश्च तद्धनहरणपूर्वकं सापराधीकरणे तु तस्य निरंतरा लीलाऽऽसीत् / राजशासनं [अयो। ] न्यायं करोति तत्पूर्व त्वयं लक्ष्मीवलेन जनविवादस्य समअमपि निर्णयमकरोत // श्रूयते यदयमेकदा सप्तसतिवर्षद्धस्यैककृषिकारस्य केवलमेकस्यैव युवकपुत्रस्योपरि कूटमनुष्यवधारोप- भूनन] मारोप्य वध-[शंसानी] शिक्षामकारयत् / तदा तज्जरउजनकः सुतार्थ मस्तक-मास्फाल्य प्राणामलिं दत्तवान् // एकस्या वृद्धमहिलाया नवोढं विंशतिवर्षांऽवस्थपुत्रं चौर्या आक्षेपं दत्वा पंचवर्ष यावत् कारागृहेऽक्षेपयत् / तदा तस्य जरठजनन्या कारागृहं विकलया इव प्रदक्षिणीकृत्य ओ रामला ! (2) इति पुनः पुनः पूत्कृत्यान्ते माणाः समर्पिताः, पुत्रवधूश्च क्वापि नष्टुं गता // जनरक्तपिपासुः पानाचन्द श्रेष्ठ्यप्यस्य न्यायाधीशस्यैव साहाय्येन वस्ताखांटनामकृषिकारं पूर्णप्रवर्तमानचातुर्मासि तद्गृहं शीलं दापयिखा (MH SN) ग्रामवहिष्कृतं कारितवान् / तदा तस्य पंचदशवार्षिककुरिकाभिधसूनुः शिवमंदिरवेदिकायामेव (मोरमा 521) शीतपराभूतो मृतः॥ // 2 // Jun, Gup AaradhakPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20