Book Title: Gurjar Sahitya Sangraha Part 01
Author(s): Yashovijay Gani
Publisher: Jinshasan Raksha Samiti
View full book text
________________
૪-૨વાધ્યાય વિભાગ : સમ્યકત્વનાં છ સ્થાનની ચોપાઈ [ ૫૭૧
अथ काव्यद्वयम्' - पटतर्कसंपर्कचे लिमोक्ति, न्यवेशियल्लौकिकवाचि काचित् । वाग्देवताया विहित प्रसादात्, सूचीमुखेऽसौ मुमलप्रवेशः+ ॥१॥
नैगुण्यं धैगुण्यं मम परमताकांक्षिभिरिवं* विदतु स्वीयं ते रूचिविरचितं किंचिदपरम् । रसालोधत् कर्णामृतपरभूतध्यान पटुता नरत्यैकाकानां छचन पिचुमंदप्रणयिनां ।। २॥ यद्विचारसह तत्वं, शून्यतां ननु धावति । तन्निर्वाहकर शुद्धं, जैन जयति शासनम् ॥३॥ +चिरं नंदतां । श्रेयः।। भक्तिविजयभंडार पत्र १० -इति श्री न्यायविशारद महोपाध्याय श्री ७ श्री यशोविजयगणिभिः स्वोपज्ञेयं सम्यक्त्वचोपई संपूर्णतामगतम् ।।
____ + श्री भक्तिविजय भंडारनी एक प्रतने भंते. पत्र १०
= षड्दर्शनानां ताः तेषां संपर्को एकत्र समावेशः तेषां पचेलिमा...... लौकिक वाचामवान्यवंशि उक्ता। इति संटक: ____ + षड्दर्शनानां उक्तिः मया लौकिकवाचा यदभिहिता तत् सूचीमुखे मुसलप्रवेशो नित्पादितः ।।
* परमताकांक्षिभिर्षा...मोक्ति पचनेन बैगुण्यं न गुण्यं न गणनीयं मनसि नानेदं ते परवादिनो स्वीये स्वकीयं रुधिविरचितं यत्किचित् विदंतु जानंतु तत्र दृष्टांतेन कषिः स्वोक्तिवचनं दृढयति रसालेन उद्यत् प्रगटीभूतकर्णामृतसश. कोकिल ध्वनिपटुता काकानां रत्यै प्रीतये न कथंभूतानां काकानां पिचुमंदप्रणयिनां निंबवृक्षफलाकांक्षिणाऽग्यवादिनः काकतुल्या इत्याशयः ।

Page Navigation
1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682