________________
૪-૨વાધ્યાય વિભાગ : સમ્યકત્વનાં છ સ્થાનની ચોપાઈ [ ૫૭૧
अथ काव्यद्वयम्' - पटतर्कसंपर्कचे लिमोक्ति, न्यवेशियल्लौकिकवाचि काचित् । वाग्देवताया विहित प्रसादात्, सूचीमुखेऽसौ मुमलप्रवेशः+ ॥१॥
नैगुण्यं धैगुण्यं मम परमताकांक्षिभिरिवं* विदतु स्वीयं ते रूचिविरचितं किंचिदपरम् । रसालोधत् कर्णामृतपरभूतध्यान पटुता नरत्यैकाकानां छचन पिचुमंदप्रणयिनां ।। २॥ यद्विचारसह तत्वं, शून्यतां ननु धावति । तन्निर्वाहकर शुद्धं, जैन जयति शासनम् ॥३॥ +चिरं नंदतां । श्रेयः।। भक्तिविजयभंडार पत्र १० -इति श्री न्यायविशारद महोपाध्याय श्री ७ श्री यशोविजयगणिभिः स्वोपज्ञेयं सम्यक्त्वचोपई संपूर्णतामगतम् ।।
____ + श्री भक्तिविजय भंडारनी एक प्रतने भंते. पत्र १०
= षड्दर्शनानां ताः तेषां संपर्को एकत्र समावेशः तेषां पचेलिमा...... लौकिक वाचामवान्यवंशि उक्ता। इति संटक: ____ + षड्दर्शनानां उक्तिः मया लौकिकवाचा यदभिहिता तत् सूचीमुखे मुसलप्रवेशो नित्पादितः ।।
* परमताकांक्षिभिर्षा...मोक्ति पचनेन बैगुण्यं न गुण्यं न गणनीयं मनसि नानेदं ते परवादिनो स्वीये स्वकीयं रुधिविरचितं यत्किचित् विदंतु जानंतु तत्र दृष्टांतेन कषिः स्वोक्तिवचनं दृढयति रसालेन उद्यत् प्रगटीभूतकर्णामृतसश. कोकिल ध्वनिपटुता काकानां रत्यै प्रीतये न कथंभूतानां काकानां पिचुमंदप्रणयिनां निंबवृक्षफलाकांक्षिणाऽग्यवादिनः काकतुल्या इत्याशयः ।