Book Title: Guptavati Yukta Durga Saptashati
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवेबेत्यर्थः, अयमपि पक्ष: शतश्लोक्यां निक्ष्य पञ्चदशभिः श्लोकः संग्रह्योक्तः, अथतन्त्रान्तरे नेष्टी पुनरुक्तविपान्मन एकोनत्रिंशदनानि मन्त्रावथ वामनौ पञ्चाधिका: सप्तचत्वारिंशत् लोकमनुष्वपि // पाद्यतयोर्वेक्वतिकरहस्यपतितं द्दिशः श्वेताननादिसत्यन्तनामषोड़शकं पठेत् // सार्दादशश्लोका पिण्डेऽध्यायमन्त्रादिपूर्ववत् / प्रकृतितो हौ षट्षष्ठिरूनविंशच्चेति मिलित्वा सप्तनवतिर्मन्त्रान्यूना: तत्प्रयुक्ता द्वाविंशतिः साईचतुर्दश चेति श्लोका लब्धाः साईदशश्लोका अप्राकृतानिक्षिप्ता इति सप्तचत्वारिंशच्छोकमन्त्राः पञ्चशत्युतरसप्तत्रिंशदपप्राक्तश्लोकमन्त्रसंख्यायां वहिताः ते च षोड़शनाम्नां हैगुण्येनाध्यायमन्त्रत्रयोदशकेनोवाचमन्त्रपञ्चकेन च वर्द्धितेन मिलिताः सप्तमवतिः संपद्यन्ते, नवाई प्रयुक्तमाईलोकचतुष्टयस्य च योगेन श्लोकपिण्डसंख्या पञ्चशतामि साष्टिाशौतिश्च भवन्तौति प्रकृतिपिण्डसंख्यातः साईदशकमपि वृहं भवतीत्यर्थः, एतदेवाध्यायभेदेन व्यवस्थापयितमाह, तथाहि प्रथमे सोऽचिन्तयदित्यईमन्त्रक: अन्येऽष्टसप्ततिः श्लोकमन्त्रा एव नवाधिकाः, प्रोतोव इति योगेन लोक आवां जहोत्वपि। हितोये सप्तमलोकात् परतो वाराषमता॥ चतुर्थे प्रथमश्लोकात्परतो देववागपि / वियतां त्रिदशा इत्यस्योत्तरार्द्ध ददाम्यहम्॥ ततः कर्त्तव्यमित्यईडयेऽई यथा स्थितम् / पञ्चमे धृतिपुष्टिभ्यां हौ श्लोकावधिको मनू॥ भक्ष्यमाणास्त्वया चोग्रा इत्यईमनुरष्टमे / तत्पश्चादृषिवाक् प्रोक्ता श्लोकाः सर्वे ततः परं // अध्याय दशमे लोकत्रयोत्तरमृर्वचः / तत्रापि नेत्यईमेव जज्वलुथाईमत्र For Private and Personal Use Only

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302