Book Title: Guptavati Yukta Durga Saptashati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 284
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गपवतोमतेन अश्लोकमन्वाः श्लोकमन्त्राः उवाचमन्त्रा: सर्वमन्त्रास्तृतीयोऽध्याये 44 . VR बथा श्रुतग्राहि लोकप्रसिद्धमतेन तृतीयाध्यायमन्त्रा: ऋषिरुवाचेत्याद्याः सर्व एवैकरूपाः। चतुर्थाध्यायमन्त्राः 1 ऋषिरुवाच 2 देव्या ययाततमिदं 3 शक्रादयः सुरगमा 4 यस्याः प्रभावमतुलं 5 या श्रीः स्वयं सुक्कतिनां 6 किं वर्णयामतवरूप 7 हेतुः समस्तजगतां चतुर्थाध्याये शक्रादि स्तुति मन्त्राः सर्वे गुप्तवतीवद् विभक्ताः भेदस्त्वयम्। // 34 भगवत्याकृतं सर्वे 2 35 यदयं निहतः शत्रुः 36 संस्मृता संस्मृता लवो 37 तस्य वितर्डि विभवैः मृति चतुर्थाध्यायः / गुप्तवतीमसेन 8 यस्या: समस्तसुरता 8 या मुति हेतुरविचिन्त्य 1. शब्दामिका सुविमल 11 मेधासि देवि विदिता 12 ईषत् सहासममलं 13 दृष्ट्वा तु देवि कुपितं 14 देवि प्रसीद परमा 15 ते समताजनपदेषु 16 धाणि देविसकला | 17 दुर्गे स्मृता हरसि भीति 18 एभिर्हतैर्जगदुपैति 18 दृष्ट्वैव किन्न भवती 2. खाप्रमानिकर For Private and Personal Use Only

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302