Book Title: Guptavati Yukta Durga Saptashati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 296
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथा श्रुतग्राहिमलेन एकादशाध्याये मन्त्राः सर्वे तुल्याः भेदस्त्वयम् 48 शाकम्भ०तवै. 50 दुर्गादेवौति 51 रक्षांसिभ५२ भीमादेवी० 53 तदाहं. 54 भ्रामरीति. // 55 तदा तदा गुप्तवतीमतेन 4 अष्टम्याच 5 न तेषां दुष्कृतं. 6 न शत्रुतोभयं० 7 तस्मान् ममैतन्. 8 उपसर्गानशे८ यतत्पठ्यते. 10 वलिप्रदाने. 11 जानताऽजानता. 12 शरत्काले महा. 13 सर्वावाधा१४ श्रुत्वा ममैतन्. 15 रिपवः संक्षयं० 25 মালিজম * 17 उपसर्गा: गुप्तवतीमतेम 18 वालग्रहाभि१८ दुईत्तानामशे॥२० सर्वं ममैतन् 21 पशुपुष्पार्ध२२ अन्यैश्च विविधैः 23 श्रुतं हरति० 24 युद्धेषु चरितं. 25 युष्माभिस्तुतयो. 26 अरण्ये प्रान्तरे. 20 सिंहव्याघ्रानु. 28 आपूर्णितो वा. 28 सर्वावाधासु. 30 मम प्रभावात् 31 ऋषिरुवाच (2) यथाश्रुतग्राहिमतेन हादशाध्याये मन्त्रभेदो गुप्तवतीवत् विशेषस्तु 20 सर्व०पशु२१ विप्राणां. 22 प्रीति 23 रक्षांकरो. 24 तस्मिन् श्रुते. 25 ब्रह्मणा च. 26 दस्युभिर्वा. 27 राज्ञा क्रुझेन. 28 पतत्स चा. 28 स्मरन्ममैत. // 30 दूरादेव पलायन्ते 31 ऋषिरुवाच अश्लोकमन्त्राः 1 श्लोकमन्वाः 50 उवाचमन्त्रा: 4 सर्वे मन्त्राः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302