Book Title: Guptavati Yukta Durga Saptashati
Author(s):
Publisher:
View full book text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गुगवतीमग 7 पति कत्वा मतिं देवा 8 देवा ऊचुः 8 नमो देव्यै महादेव्यै 1. रौद्रायै नमो नित्यायै 11 कल्याख्यै प्रणताः 12 दुर्गायै दुर्गपारायै 13 अति सौम्यातिरौद्रायै (या देवोत्यादि श्लोकेषुतीय चरणमपनौय विपदागायत्रीछन्दस्को मन्त्रः प्रत्येक वि:पठनीय एवं प्रतिश्लोकं मन्यत्रेयं भवति तत् स्वरूपं चेत्यम् ) यथा श्रुतवाहिमतेम पञ्चमाध्याय: मन्त्रा: ऋषिरुवाचेत्याद्याः सर्वेसमानाविशेषस्तु या देवीत्यादि ओकेषु प्रतिश्लोकं 14 या देवी सर्वभूतेषु विष्णुमायेति शब्दिता नमस्तस्यै / 15 नमस्तस्यै 2 16 नमस्तस्यै नमो नमः इति त्रयोमन्त्राः अन्यत् सर्व समानम् इति पञ्चमाध्यायः / যমৰনীলন 16 या देवी सर्वभूतेषु विष्णुमायेति शब्दिता, नमस्तस्यै नमो नमः 3 18 या देवी० चेतनेत्य 22 या देवी०बुद्धि नमस्त०८ २५यादेवो निद्रा नमस्तस्यै०१२ | २८यादेवो क्षुधा० नमस्तस्यै 015 31 या देवी छाया० नमस्त०१८ 34 या देवी शक्ति नमस्त०२१ ३७यादेवी तृष्णा.नमस्तस्यै 024 ४.यादेवी०क्षान्ति नमस्तस्यै 028 ४३यातेवो० जाति० नमस्तस्यै०३० | ४६यादेवी० लज्जा.नमस्तस्यै०३३ For Private and Personal Use Only

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302