Book Title: Guptavati Yukta Durga Saptashati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 289
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुप्तवती मतेन पईनोकमन्त्राः लोकमन्त्राः उवाच मन्त्रा: सर्वमन्त्रा: श्रुतगादिमन अथ षष्ठोऽध्यायः सर्वेमन्त्राः समानरूपाः इति षष्ठोऽध्यायः / गुणवत्तीमतेन 13 इत्युक्तः सोभ्यधावत्ता मं.वि. 14 अथ क्रुद्ध महासैन्य 15 ततो धुतसटः कोपात् 16 कांश्चित् करप्रहारेण 17 केषाञ्चित्पाटयामास 18 विच्छिववाहुशिरसः 18 क्षणेन तहलं सर्व 20 श्रुत्वातमसुरं देव्या 21 चुकोप दैत्याधिपतिः 22 हे चण्ड हे मुण्डबलैः 23 केशेष्वाक्लष्यवध्वा वा 24 तस्यां हतायां दुष्टायां यथा युतयाहिमतेन अथ सप्तमोऽध्यायः सर्वमन्त्रास्तुलारूपाः इति सप्तमोऽध्यायः अथ सप्तमोऽध्यायः | 1 ऋषिरुवाच 2 आज्ञप्तास्ते ततो दैत्याः 3 ददृशुस्ते ततो देवी 4 ते दृष्ट्वा तां समादातु 5 ततः कोपं चकारोच्च 6 भुकुटो कुटिलात्तस्या 1.विचित्रखानाधरा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302