Book Title: Gnatadharmkathangasutram Author(s): Abhaydevsuri, Publisher: Agamoday Samiti View full book textPage 9
________________ |च दर्दरेण-बहलेन चपेटाकारेण वा दत्ताः पंचाङ्गुलास्तला-हस्तकाः यत्र तत्तथा, "उवचियचंदणकलसे' उपचिता-निवेशिताः चन्दनकलशा-मङ्गल्यघटा यत्र तत्तथा, 'चंदणघडसुकयतोरणपडिदुवारदेसभागे' चन्दनघटाश्च सुष्टु कृतास्तोरणानि च द्वारदेशभागं प्रति यसिंस्तचन्दनघटसुकृततोरणप्रतिद्वारदेशभागं, देशभागाश्च देशा एव, 'आसत्तोसत्तविपुलवबग्घारिय-15 मल्लदामकलावे' आसक्तो-भूमौ संबद्धः उत्सक्त-उपरि संबद्धः विपुलो-विस्तीर्णः वृत्तो-वर्तुलः 'वग्धारियत्ति प्रलम्बमानः माल्यदामकलापः-पुष्पमालासमूहो यत्र तत्तथेति 'पंचवण्णसुरभिमुक्कपुप्फपुञ्जोवयारकलिए' पंचवर्णेन सुरभिणा मुक्तेनक्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण-पूजया कलितं यत्तत्तथा 'कालागरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुद्धयाभिराम कालागरुप्रभृतीनां धूपानां यो मघमघायमानो गन्ध उद्धृत-उद्भूतस्तेनाभिरामं यत्तत्तथा, तत्र कुंदुरुक-चीडा तुरुक्क-सिल्हकं 'सुगंधवरगंधगंधिए' सद्गन्धा ये वरगन्धा-वासास्तेषां गन्धो यत्रास्ति तत्तथा 'गंधवहिभूए' सौरभ्यातिशयात् गन्धद्रव्यगुटिकाकल्पमित्यर्थः 'नडनट्टकजल्लमल्लमुट्ठियवेलंबगपवककहकलासकआइक्खयलंखमंखतूणइल्लतुंबवीणियभुयगमागहपरिगए' पूर्ववन्नवरं भुजगा-भोगिन इत्यर्थः भोजका वा तदर्चका मागधा-भट्टाः 'बहुजणजाणवयस्स विस्सुयकित्तिए' बहो-18 जनस्य पौरस्य जानपदस्य च-जनपदभवलोकस्य विश्रुतकीर्तिक-प्रतीतख्यातिक, 'बहुजणस्स आहुस्स आहुणिज्जे आहोतुःदातुः आहवनीयं-संप्रदानभूतं 'पाहुणिज्जे' प्रकर्षेण आहवनीयमिति गमनिका 'अच्चणिज्जे' चन्दनगन्धादिभिः 'वंदणिज्जे स्तुतिभिः 'पूणिज्जे पुष्पैः 'सक्कारणिज्जे' वस्त्रैः 'सम्माणणिजे बहुमान विषयतया 'कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिजे कल्याणमित्यादिधिया विनयेन पर्युपासनीयं 'दिवे' दिव्यं प्रधानं 'सच्चे' सत्यं सत्यादेशखात् 'सच्चोवाए' Jain Educatiolla) l onal For Personal & Private Use Only INJainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 510