Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 12
________________ ज्ञाताधर्म जीवंजीवकनंदीमुहकविलपिंगलक्खगकारंडचक्कवायकलहंससारसअणेगसउणगणमिहुणविरइयसहुण्णइयमहुर- ४१ उत्क्षिकथाङ्गम्, सरनाइए' शुकादीनां सारसान्तानां अनेकेषां शकुनगणानां मिथुनर्विरचितं शब्दोन्नतिकं च-उन्नतशब्दकं मधुरखरं च । प्वाध्य नादितं-लपितं यस्मिन् स तथा, वनखण्ड इति प्रकृतं 'सुरम्मे संपिडियदरियभमरमहुकरिपहकरपरिलिंतमत्तछ-18 पूर्णभद्रवप्पयकुसुमासवलोलमहुरगुमगुर्मितगुंजंतदेसभागे' संपिण्डिता दृप्तभ्रमरमधुकरीणां वनसत्कानामेव 'पहकत्ति निकरा शर्णनं सू.२ यत्र स तथा तथा परिलीयमाना-अन्यत आगत्य लयं यान्तो मत्तषट्पदाः कुसुमासवलोला:-किञ्जल्कलम्पटाः मधुरं गुमगु-11 कोणिकवमायमानाः गुञ्जन्तश्च-शब्दविशेष विदधानाः देशभागेषु यस्य स तथा, ततः कर्मधारयः, 'अभितरपुप्फफला बाहिर-Iाणेनं सु.३ पत्तुच्छन्ना पत्तेहि य पुप्फेहि य उच्छन्न पलिच्छन्ना' अत्यंतमाच्छादिता इत्यर्थः, एतानि पुनर्वृक्षाणां विशेषणानि 'साउ-18 फले मिट्ठफले इत्यतो वनषण्डस्य भूयो विशेषणानि 'निरोयए' रोगवर्जितः, 'नाणाविहगुच्छगुम्ममंडवगसोहिए विचित्तसुहकेउभूएं विचित्रान्-शुभान् केतून्-ध्वजान् भूतः-प्राप्तः, 'वाविपुक्खरिणीदीहियासुनिवेसियरम्मजालहरए' वापीषु-चतुरस्रासु पुष्करिणीषु-वृत्तासु पुष्करवतीषु वा दीर्घिकासु-ऋजुसारणीषु सुष्टु निवेशितानि रम्याणि जालगृहकाणि | | यत्र स तथा 'पिंडिमनीहारिमसुगंधिसुहसुरभिमणहरं महया गंधद्धर्णि' मुयंता पिडिमनिर्हारिमा पुगलसमूहरूपां४ दूरदेशगामिनी च सद्गन्धि-सुगन्धिको शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तां च महता मोचन-18॥५ प्रकारेण विभक्तिव्यत्ययात् महती वा गन्ध एव ध्राणहेतुखात्-वृप्तिकारिखाद्गन्धध्राणिस्तां मुञ्चन्त इति वृक्षविशेषणमेवमितो-IN ISSन्यान्यपि 'नाणाविहगुच्छगुम्ममंडवकघरकसुहसेउकेउबहुला' नानाविधाः गुच्छा गुल्मानि मण्डपका गृहकाणि च Jain EducatIVE atonal For Personal & Private Use Only XMainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 510