________________
राणीयो-रम्योऽत एव दर्शनीय इति पदचतुष्टयस्य कर्मधारयोऽतस्तं, तथा 'थिरलट्ठपउट्ठपीवरसुसिलिट्टविसिट्ठतिक्खदाढाविडंबियमुहं' स्थिरौ-अप्रकम्पौ लष्टौ-मनोज्ञौ प्रकोष्ठौ-कूर्पराग्रेतनभागौ यस्य स तथा, तथा पीवराः-स्थूला सुश्लिष्टाः-अविसर्वरा विशिष्टा-मनोहरास्तीक्ष्णा या दंष्ट्रास्ताभिः कृखा 'विडंबियंति विवृतं मुखं यस्य स तथा ततः कर्मधारयस्तं, तथा 'परिकम्मियजच्चकमलकोमलमाईयसोहंतलट्टउटुं' परिकम्मितं-कृतपरिकर्मा 'माइय'त्ति मात्रावान् परिमित इत्यर्थः, शेष प्रतीतं, तथा 'रत्तुप्पलपत्तमउयसुकुमालतालुनिल्लालियग्गजीहं' रक्तोत्पलपत्रमिव मृदुकेभ्यः सुकुमारमतिकोमलं तालु च निर्लालिताना-प्रसारितारा जिह्वा च यस्य स तथा तं, तथा 'महुरगुलियभिसंतपिंगलच्छं'मधुगुटिकेव-क्षौद्रवर्तिरिव 'भिसंत'त्ति दीप्यमाने पिङ्गले-कपिले अक्षिणी यस्य स तथा तं, तथा 'मूसागयपवरकणयतावियआवत्तायंतवहतडियविमलसरिसनयणं' मृषागतं-मृन्मयभाजनविशेषस्थं यत्प्रवरकनकं तापितमग्निधमनात 'आवत्तायंत'त्ति आवर्त्त कुर्वत् तद्वत् तथा वृत्ते च तर्दिते -विवृत्ते विमले च सदृशे च-समाने नयने यस्य स तथा तं, अत्र च 'वत' इत्येतावदेव || | पुस्तके दृष्टं संभावनया तु वृत्तर्दित इति व्याख्यातमिति, पाठान्तरेण तु 'वपडिपुण्णपसत्थानद्धमहुगुलियपिंगलच्छं' |स्फुटश्चायं पाठः, तथा 'विसालपीवरभमरोरुपडिपुण्णविमलखंध' विशालो-विस्तीर्णः पीवरो-मांसलः 'भ्रमरोरुः' भ्रम-16 रा-रोमावर्ता उरवो-विस्तीर्णा यत्र स तथा परिपूर्णो विमलश्च स्कन्धो यस्य स तथा तं, अथवा 'पडिपुण्णसुजायखंधं तथा 8 'मिदुविसदसुहुमक्खणपसत्थविच्छिन्नकेसरसडं' मृयो विशदा-अविमूढाःसूक्ष्मा लक्षणप्रशस्ताः-प्रशस्तलक्षणा विस्तीर्णाः | केसरसटाः-स्कन्धकेशरजटा यस्य स तथा तं, अथवा 'निम्मलवरकेसरधरं' तथा 'ऊसियसुनिम्मियसुजायअप्फोडियलंगू
Jain Education Intemanora
For Personal & Private Use Only
www.jainelibrary.org