Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
ज्ञाताधर्मकथाङ्गम्.
१ उत्क्षि
| पूर्णभद्रवर्णनं सू.२
अयसिकुसमप्पयासे नील इत्यर्थः अञ्जनको वनस्पतिः हलधरकोशेयं-बलदेववस्त्रं कजलाङ्गी-कन्जलगृहं शृङ्गभेदो-महिपादिविषाणच्छेदः रिष्ठकं-रत्नं असनको-बियकाभिधानो वनस्पतिः सनबन्धन-सनपुष्पवृन्तं 'मरकतमसारकलित्तनयण-10
प्लाध्य कीयरासिवन्ने' मरकत-रत्नं मसारो-मसृणीकारकः पापाणविशेषः 'कडित्तंति कडित्रं कृत्तिविशेषः नयनकीका-नेत्रमध्यतारा | तद्राशिवर्णः काल इत्यर्थः, 'निघणे' स्निग्धधनः 'अट्ठसिरे' अष्टशिराः अष्टकोण इत्यर्थः, 'आयंसतलोवमे सुरम्मे ईहा-13 मिगउसमतुरगनरमगरवालगकिन्नररुरुसरभचमरवणलयपउमलयभत्तिचित्ते ईहामृगाः-वृकाः व्यालकाः-श्वापदाः
कोणिकवभुजगा वा 'आईणगरुयबूरणवणीयतूलफासे आजिनक-चर्ममयं वस्त्रं रूतं प्रतीतं बूरो-वनस्पतिविशेषः तूलम्-अर्कतूलंन म. 'सीहासणसंठिए पासाईए जाव पडिरूवेत्ति । इह ग्रन्थे वाचनाद्वयमस्ति, तत्रैकां बृहत्तरां व्याख्यास्यामो, द्वितीया तु प्रायः सुगमैव, यच तत्र दुरवगमं तदितरव्याख्यानतोऽवबोद्धव्यमिति । 'कूणिए नामं राय'त्ति कूणिकनामा श्रेणिकराजपुत्रो राजा 'होत्य'त्ति अभवत् । 'वन्नओ'त्ति तद्वर्णको वाच्यः, स च 'महया हिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादि 'पसंतडिंबडमरं रजं पसासेमाणे विहरति' इत्येतदन्तः, तत्र महाहिमवानिव महान् शेषराजापेक्षया तथा मलयःपर्वतविशेषो मन्दरो-मेरुमहेन्द्रः-शक्रादिदेवराजस्तद्वत्सारः-प्रधानो यः स तथा, तथा प्रशान्तानि डिम्बानि-विनाः डम-11 राणि-राजकुमारादिकृतविड्वरा यसिंस्तत्तथा 'प्रसाधयन्' पालयन् 'विहरति आस्ते सेति, समग्रं पुनरग्रे व्याख्यास्यामः ।
ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे नाम थेरे जातिसंपन्ने कुलसंपण्णे बलरूवविणयणाणदंसणचरित्तलाघवसंपण्णे ओयंसी तेयंसी वचंसी जसंसी जियकोहे जिय
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 510