Book Title: Gautam Pruccha Vrutti Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम. ॥३॥ हुपुत्रो लवति ? केन कर्मणा च जनो बधिरो नवति ? ॥ ६॥ मात्रा अचधो केण अपवाद नरो । केण व भुनं न जिज नरस्त ॥ केण व कुछी कुजो। कम्मेण य केण दासनं ॥ ॥ व्याख्या हे जगवन् ! केन कर्मणा नरो जात्यंधो लवति? वा केन कर्मणा तस्य भुक्तमपि न जीयति ? केन कर्मणा वा कुष्टी कुजश्च स नवति ? केन कर्मणा च तस्य दासत्वं नवति ? ॥ ७॥ मावा-केण दरिदो पुरिसो । केण कम्मेण इसरो हो । केश य रोगी जाय । रो. विदूणो दवा केण ॥ ॥ व्याख्या केन कर्मणा पुरुषो दरिदी नवति ? केन कर्मणा चेश्वरो नवति ? केन च कर्मणा रोगी नवति? केन कर्मणा च रोगरहितो नवति ? ॥ ७॥ माधा-कह हीणांगो मून । केण व कम्मेण टुंटन पंगू ॥ केश सुरूवो जाय । रू. वविदगो हवा केण ।। ए व्याख्या हे जगवन ! पुरुषो हीनांगो मूकश्च कथं नवति ॥३॥ वा केन कर्मणा टुंटकश्चरणहीनश्च लवति ? केन कर्मणा च स सुरूपो जायते ? रूपविहीनश्चापि केन कर्मणा नवति ? ॥ ॥ मात्रा-केणवि बहुवेअणनो । केश व कम्मे For Private And PersonalPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 143