Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir पवावर गौतमलोगी सनोगी य ॥ ३ ॥ व्याख्या-स एव जीवः पुरुषः, स एव जीवः स्त्री, प्त एव जी वो नपुंसको नति, तथा स एवाऽल्पायुर्दीर्घायुरजोगी सन्नोगी च नवति ॥ ३॥ __गाया केण व सुहवो हो । केण व कम्मेण दूदवो हो । केश व मेहाजुनो । दु. म्मेहो कहं नरो हो ॥ ४ ॥ व्याख्या-हे जगवन् केन कर्मण स सुन्नागी जवति ? वाकेन कर्मणा दुनांगी जवति? केन कर्मणा बुद्धिवान जवति? कथं च स नरो ऽर्मेधा नवति? ॥४॥ गाथा-कह पंमिन अ पुरिसो । केण व कम्मेण होइ मुकतं ॥ कह धीरू कद नीरू । कह विजा निष्फला सफला ॥ ५ ॥ व्याख्या-हे नगवन् पुरुषः कथं पंमितो नवति? केन कर्मणा वा तस्य मूर्खत्वं नवति ? कथं म धीरो नवेत् ? कथं च स जी. वेत् ? कयं तस्य विद्या निष्फला नवति? कथं च तस्य सफला विद्या जायते ॥५॥ समाकेश विणस्सा अहो । कह वा मिल कई थिरो हो ॥ पुत्तो केण न जी- व । बहुपुत्तो केण वा बहिरो ॥६॥ व्याख्या-केन कर्मणार्थो विनश्यति ? कथं वास मिलति ? कथं च स्थिरो जवति ? केन कर्मणा पुत्रो न जीवति ? केन कर्मणा वा जनो ब ॥२॥ For Private And Personal

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 143