Book Title: Gautam Pruccha Vrutti Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम. 1 पक्षावृ० ण एया महानतिशयः, अतः श्रोतुः कटं न नवति, क्षुत्तृट् च न लगति. तत्र दृष्टांतमाद- ॥ एकस्मिन् ग्रामे एको वणिक् वसति, तस्य गृहे एका वृक्षा कर्मकरा जारवाहिका वर्नते, सैकदा वने ममित्काष्टनारमाहतं गता; मघाह्ने क्षुत्पीमिता इंधनं गृहीत्वा तस्य गृहे समागता, श्रेष्टिना सा दृष्टा, पृष्टा च इंधनं स्तोकं कयमानीतं ? पुनरपि त्वं वने याहि ? प श्वादागत्य नोक्तव्यं. तदा सा वृक्षा क्षुत्पीमिता वने गता, पुनश्चंधनं गृहीत्वा शिरस्युत्पाव्य चलिता, मार्गे चरणस्खलनत एकमिंधनं पतितं, तदा सा तदातुं नम्रीनूता. इतस्तस्मिन् वने श्रीवीरः समवसृतः सन् देशनां ददाति जव्यानामग्रे तृतीयप्रहरे, तदा तया वृक्ष्या सा जिनवाणी श्रुता; तनिर्माहात्म्यतस्तस्याः क्षुता तमपि गता, तमिरास्वादतस्तत्रैव सा स्थिता, तदा गौतमस्तां तत्रैव तथावस्यां स्थितां दृष्ट्वा श्रीवीरंप्रति कथयति, हे नगवन इयं वृ कथमत्रैवैवं स्थितास्ति ? तदा जगवता प्रोक्तं नो गौतम! अईधाणीप्रनावत इयं स्थिता- स्ति. ततः श्रीवीरमुखात्मवैरपि तस्या वृत्तांतः श्रुतस्तदा ते चिंतयितुं लग्ना अहो वीतराग वाण्या महानतिशयो वर्नते. अश्र देशनानंतरं सा गृहे समागता; तदा श्रेष्टिनोक्तं त्वं क ॥५॥ For Private And PersonalPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 143