________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम.
॥३॥
हुपुत्रो लवति ? केन कर्मणा च जनो बधिरो नवति ? ॥ ६॥ मात्रा अचधो केण अपवाद नरो । केण व भुनं न जिज नरस्त ॥ केण व कुछी कुजो। कम्मेण य केण दासनं ॥ ॥ व्याख्या हे जगवन् ! केन कर्मणा नरो जात्यंधो लवति? वा केन कर्मणा तस्य भुक्तमपि न जीयति ? केन कर्मणा वा कुष्टी कुजश्च स नवति ? केन कर्मणा च तस्य दासत्वं नवति ? ॥ ७॥
मावा-केण दरिदो पुरिसो । केण कम्मेण इसरो हो । केश य रोगी जाय । रो. विदूणो दवा केण ॥ ॥ व्याख्या केन कर्मणा पुरुषो दरिदी नवति ? केन कर्मणा चेश्वरो नवति ? केन च कर्मणा रोगी नवति? केन कर्मणा च रोगरहितो नवति ? ॥ ७॥
माधा-कह हीणांगो मून । केण व कम्मेण टुंटन पंगू ॥ केश सुरूवो जाय । रू. वविदगो हवा केण ।। ए व्याख्या हे जगवन ! पुरुषो हीनांगो मूकश्च कथं नवति ॥३॥ वा केन कर्मणा टुंटकश्चरणहीनश्च लवति ? केन कर्मणा च स सुरूपो जायते ? रूपविहीनश्चापि केन कर्मणा नवति ? ॥ ॥ मात्रा-केणवि बहुवेअणनो । केश व कम्मे
For Private And Personal