________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
to
गणितसारसङ्ग्रहः शशिवसुरवरजलनिधिनवपदार्थभयनयसमूहमास्थाप्य । हिमकरविषनिधिगतिभिर्गुणिते किं' राशिपरिमाणम् ।। ७ ।। हिमगुपयोनिधिगतिशशिवह्निव्रतनिचयमत्र संस्थाप्य । सैकाशीत्या त्वं मे गुणयित्वाचक्ष्व तत्सङ्ख्याम् ॥ ८ ॥ अग्निवसुरवरभयेन्द्रियशशलाञ्छनराशिमत्र संस्थाप्य' । रन्धैर्गुणयित्वा मे कथय मरवे राशिपरिमाणम् ॥ ९ ॥ 'नन्दायूतुशरचतुस्त्रिद्वन्द्वैकं स्थाप्य मत्र नवगुणितम् । आचार्यमहावीरैः कथितं नरपालकण्ठिकाभरणम् ॥ १० ॥ षट्विकं पञ्चषटूश्च सप्त चादौ प्रतिष्ठितम् । त्रयस्त्रिंशत्सङ्गणितं कण्ठाभरणमादिशत् ॥ ११ ॥ हुतवहगतिशशिमुनिभिर्वसुनयगतिचन्द्रमत्र संस्थाप्य । शैलेन तु गुणयित्वा कथयेदं रत्नकण्ठिकाभरणम् ॥ १२ ॥ अनलाब्धिहिमगुमुनिशरदुरिताक्षिपयोधिसोममास्थाप्य । शैलेन तु गुणयित्वा कथय त्वं राजकण्ठिकाभरणम् ।। १३ ।। गिरिगुणदिविगिरिगुणदिविगिरिगुणनिकरं तथैव गुणगुणितम् । पुनरेवं गुणगुणितम् एकादिनवोत्तरं विद्धि ॥ १४ ॥ सप्त शून्यं द्वयं इन्हें पञ्चैकश्च प्रतिष्ठितम् । त्रयःसप्ततिसङ्गण्यं "कण्ठाभरणमादिशेत् ॥ १५ ॥ जलनिधिपयोधिशशधरनयनद्रव्याक्षिनिकरमास्थाप्य । गुणिते तु चतुष्षष्टया का सङ्ख्या गणितविहृहि ॥ १६॥
1 M and B किन्तस्य. • प्यम्. M अहो. में शीघ्रम्. • B विन्यस्य. stanzas from 10 to 15 are found only in M and B. 1All the MES. read स्थाप्य तत्र. B शे.
B नयं. 10 All the MSS. give the metrically erroneous reading TTTOT TEHT DIE 1
For Private and Personal Use Only