________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणित सा र सङ्ग्रह :
महावीराचार्यप्रणीतः।
संज्ञाधिकारः।
मङ्गलाचरणम् । मलयं त्रिजगत्सारं यस्यानन्तचतुष्टयम् । नमस्तस्मै जिनेन्द्राय महावीराय तायिने ॥ १॥ सङ्ख्याज्ञानप्रदीपेन जैनेन्द्रेण महात्विषा । प्रकाशितं जगत्सर्वं येन तं प्रणमाम्यहम् ॥ २॥ प्रीणितः प्राणिस'स्योघो निरीतिनिरवग्रहः । श्रीमतामोघवर्षेण येन खेष्टहितषिणा ॥ ३ ॥ पापरूपाः परा यस्य चित्तवृत्तिहविर्भुजि । भस्मसा'दावमीयुस्तेऽवन्ध्यकोपोऽभवत्ततः ॥ १ ॥ वशीकुर्वन् जगत्सर्वं स्वयं नानुवशः परैः । नाभिभूतः प्रभुस्तस्मादपूर्वमकरध्वजः ॥ ५ ॥ यो विक्रमक्रमाक्रान्तचक्रि'चकतक्रियः । चक्रिकाभञ्जनो नाम्ना चक्रिकाभञ्जनोऽअसा ॥ १ ॥ यो विद्यानद्यधिष्ठानो मर्यादावजवदिकः । रनगओं यथाख्यातचारित्रजलधिर्महान् ॥ ७ ॥ विध्वस्तैकान्तपक्षस्य स्याद्वादन्यायवादिनः । देवस्य नृपतुङ्गस्य वर्धतां तस्य शासनम ॥ ८॥
-
IM and B मह. ' प्रणीत:. • M Land K सद्भा. 'K, P and B भवेत्.
• Mand B To.
. सौ.
B योऽयं.
'
वेदिन :.
For Private and Personal Use Only