Book Title: Ganeshvrat Katha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जालं. विशेषरोगोज्ञेयः 21 षष्ठेशेपुराशिलमेस्वोच्चेवापापग्रहैदृष्टेसति नराणांजातानांअंगेशरी टी. 21 // रिअरिजनवशतः शत्रुजनकारित: गूटरूप:प्रच्छन्न: गदोरोग: स्यात् अत्रयहतुंगराशी नांप्राय: स्त्रीराशिखात् पुंलग्नेवाशब्दप्रयोगेभिन्नएवयोगोज्ञायते षष्ठेशेराहुयुक्तः यपुंलग्नेस्सीयतुंगेरिपुभवनपतोवीक्षितेसन्न मोगैरंगेनूननराणामरिजनवशतः स्थाद्रदोगूढरूप: रि: फस्थानेस्थितेचेदरिसदनपतौसिंहिकापुत्रयुक्त किं वासप्ताश्वयुक्तपरग्रहवसति चवृत्तिनःस्यात् 22 गमयमा यो बास्थितः तदाजात: नरः परग्रहवा न 22 अथसप्तमभावफलंनिरूपाय ||21 प्यन्विवाहयोगमाह यावंतीग्रहाः तातोदिवाहाःनुः पुरुषस्यज्ञेयाः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76