Book Title: Ganeshvrat Katha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गबामनोरथैः॥ बहुपुण्यकर्ततेनपुत्रस्योत्पादनेतदा॥७॥नाभवत्तस्यपुत्रस्तुसंसारा! ||कथा. 26|| र्णवतारकायौवननिर्गतंतस्परसावंसमाविशत्॥॥ब्राह्मणान्ससमाहूयवे आ. दविद्याविशारदान्॥बुद्धिमती:प्रजाश्यान्याराजातेभ्यउपाचह॥९॥ ॥राजीवा च॥ // किंभविष्यतिभोविपाःपुत्रहीनस्यभोजनाः॥ इहजन्मनिकिंचिदैनम यापातकंकृतम्॥१॥अन्यायोपार्जितंवित्तकोशेक्षिप्तमयानहि।सुतवत्पालि तालोकाधमणपालितामही॥११॥ दुष्टेदंडोमयादत्ताइष्टमित्रेषुभोजनम्॥ शिम शाः संपूजितालोकागोब्राह्मणहितेरतः॥१२॥ इत्येवंपालितापृथ्वीधर्मणैवाखिलाजनाः॥कस्मात्पुत्रोगृहेमेऽद्यनभवेद्रोहिजोत्तमाः॥१३॥ ॥विप्राउचुः॥ ॥वयमुपायंकुतस्तवपुत्रस्यकारणम्॥ इतिचिंतयमानायकुर्षे For Private and Personal Use Only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76