Book Title: Ganeshvrat Katha
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ईदृशंहिवतंराजन्गणेशस्यमहात्मनः॥ तस्मात्त्वयापिराजेंद्र कर्तव्यंरिपुनाशनम्॥ // 33 // // इतिश्रीस्कंदपुराणे ज्येष्ठकृष्णचतुर्थीव्रतकथासंपूर्णा।। 11 // ॥पार्वत्युवाच॥ // पुत्रआषाढरुष्णस्यचतुर्थीकथिताशुभा॥ तस्यांकेनप्रकारेणपूजनीयोगणाधिपः |॥१॥श्रीकृष्णउवाच॥ ॥शृणुराजन्प्रवक्ष्यामिकथाविनविनाशिनीम् पौराणिकांसेतिहासांगणेशप्रीतिकारिणीम्॥२॥पार्थआषाढमासेतुलंबोदरइति स्मृतः॥ पूजनीयोगणाध्यक्षःपूर्वोक्तविधिनाततः॥३॥पुरातुझपरेराजपुरिमाहिष्मती|| प।अभून्महाजितोनामराजापुण्यप्रतापवान्॥४॥प्रजापालयतोनित्यपुत्रहीनोन वत्तदा॥पुत्रहीनस्यतद्राज्यंतस्यैवनसुरसंगृह॥५॥पुत्रहीननृणांजन्मस्थावेदेतिषि श्रुतं तेनैवदत्तमअंतिपितरःकोष्णवोदकम्॥६॥ कालंव्यतीयराजासौचाहनिशि For Private and Personal Use Only

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76