Book Title: Ganeshvrat Katha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दितानित्यपूजयंतीगणेश्वरम् ॥संकटनाशनंसाचव्रतंचकेनुमासिकम्॥५॥ एकदादुर्वलःकश्चित्तस्पगेहेसमागतः॥भिक्षाविदतत्वज्ञोकन्यांमृदुलभा |षिणीम् ॥१॥मिक्षांप्रदेहिमांकन्येभोजनंक्षुन्निवारकम्॥साकन्याधर्मसं पन्नातस्यविप्रस्यपूजनम्॥१९॥चकारविधिनामत्याभोजनाच्छादनादि कम्॥सोपितुष्टेनमनसाक्चनंतामुवाचह // 20 // वरंब्रूहियथाभद्रेयत्तेमनसि वर्तते। विप्ररूपीगणपतिस्तवप्रीत्याविहागतः।। इतिश्रुत्वातदाकन्या रुतांजलिरभाषत। यदितुष्टोसिविघ्नेशभर्तारंममदर्शय।।२२।। तस्यास्तच नंश्रुत्वागणेशःप्राहसत्वरम् ॥तथास्तुतेपतिःशीघ्रमागमिष्यतिशोभने॥२३॥ इनितस्यैवरंदत्वादेवोत्यंतरधीयत॥सोमशाहिजःकश्चित्तदातस्मिन्पुरेवन For Private and Personal Use Only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76