Book Title: Dwatrinshad Dwatrinshika Prakaran Author(s): Yashovijay Upadhyay, Yashovijay Publisher: Divya Darshan Trust View full book textPage 6
________________ htt ho to दा न द्वा त्रिं शि का १/१ Jain Education International श्रीयशोविजयोपाध्यायविरचितम् तत्त्वार्थदीपिकाऽभिधान-स्वोपज्ञव्याख्याऽलङ्कृतम् मुनियशोविजयेन संशोधितं सम्पादितञ्च द्वात्रिंशद्-द्वात्रिंशिका प्रकरणम् १. दानद्वात्रिंशिका ऐन्द्रवृन्दविनताङ्घ्रियामलं यामलं जिनपतिं समाश्रिताम् । योगिनोऽपि विनमन्ति भारतीं भारती मम ददातु सा सदा ।। श्रेयोभूतानेकशास्त्रार्थसङ्ग्रहं मनसिकृत्य द्वात्रिंशिकाप्रकरणमारभमाणो ग्रन्थकारो दानधर्मस्य प्राथम्येन परममङ्गलरूपत्वादादौ तद्वात्रिंशिकामाह ऐन्द्रशर्मप्रदं दानमनुकम्पासमन्वितम् । भक्त्या सुपात्रदानं तु मोक्षदं देशितं जिनैः ।।१।। ऐन्द्रेति - अनुकम्पासमन्वितं = अनुकम्पापूर्वकं दानं, इन्द्रस्य सम्बन्ध्यैन्द्रं यच्छर्म तत्प्रदम् (=ऐन्द्रशर्मप्रदम् ) । सांसारिकसुखान्तरप्रदानोपलक्षणमेतत् । स्वेष्टबीजप्रणिधानार्थं चेत्थमुपन्यासः । भक्त्या सुपात्रदानं तु जिनैः = भगवद्भिः मोक्षदं देशितं, तस्य बोधिप्राप्तिद्वारा भगवत्यां For Private Personal Use Only ।।१।। www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 548