Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 13
________________ Foto&to a दा न द्वा त्रिं शि का १/१५ Jain Education International सूत्रकृतसूत्रेऽपि दशाभेदं विहाय सङ्गतः = युक्तो विषयो विपश्चिता मृग्यः = ऐदम्पर्यशुद्ध्या विचारणीयः । न तु पदार्थमात्रे मूढतया भाव्यं, अपुष्टालम्बनविषयतयैवास्योपपादनात् । आह च- 'ये तु दानं प्रशंसन्तीत्यादि सूत्रं तु यत्स्मृतम् । अवस्थाभेदविषयं द्रष्टव्यं तन्महात्मभिः' ।। (अष्टक २७ / ७ ) इति ।। १३ ।। पुनः शङ्क नन्वेवं पुण्यबन्धः स्यात्साधोर्न च स इष्यते । पुण्यबन्धान्यपीडाभ्यां छन्नं भुङ्क्ते यतो यतिः ।। १४ ।। नन्विति । नन्वेवं = अपवादतोऽपि साधोरनुकम्पादानेऽभ्युपगम्यमाने पुण्यबन्धः स्यात्, अनुकम्पायाः सातबन्धहेतुत्वात् । न च स पुण्यबन्ध इष्यते साधोः । यतः = यस्माद् यतिः पुण्यबन्धान्यपीडाभ्यां 'हेतुभ्यां छन्नं भुङ्क्ते || १४ || एतदेव स्पष्टयति दीनादिदाने पुण्यं स्यात्तददाने च पीडनम् । शक्तौ पीडाsप्रतीकारे शास्त्रार्थस्य च बाधनम् ।।१५।। दीनादीति । प्रकटं भोजने दीनादीनां याचमानानां दाने ( = दीनादिदाने) पुण्यं स्यात्, न चानुकम्पावांस्तेषामदत्त्वा कदापि भोक्तुं शक्नोति', अतिधाष्टर्यमवलम्ब्य कथञ्चित् तेषामदाने च ( = तददाने च ) पीडनं स्यात् तेषां तदानीमप्रीतिरूपं शासनद्वेषात्परत्र १. मुद्रितप्रतौ ' हेतुभ्यां' पदं नास्ति । २. मुद्रितप्रतौ शक्तः' इति पाठः । ३. हस्तादर्शे 'दानं च' इत्यशुद्धः पाठः । For Private & Personal Use Only ||८| www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 548