Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 10
________________ ho tt has its 2 दा न द्वा त्रिं शि का १/९ Jain Education International ।। ६ ।। एतदेव नयप्रदर्शनपूर्वं प्रविवेचयति क्षेत्रादि व्यवहारेण दृश्यते फलसाधनम् । निश्चयेन पुनर्भावः केवलः फलभेदकृत् ॥ ७ ॥ क्षेत्रादीति । व्यवहारेण पात्रादिभेदात् फलभेदो, निश्चयेन तु तत्त्वम्।।७।। कालालम्बनस्य पुष्टत्वं स्पष्टयितुमाह Eraseraft लाभाय नाकाले कर्म बह्वपि । - भाववैचित्र्यादेवेति वृष्टौ वृद्धिः कस्यापि कणकोटिर्वृथान्यथा ।।८।। काल इति । स्पष्टः ।।८।। अवसरानुगुण्येनानुकम्पादानस्य प्राधान्यं भगवद्दृष्टान्तेन समर्थयितुमाह धर्माङ्गत्वं स्फुटीकर्तुं दानस्य भगवानपि । अत एव व्रतं गृह्णन् ददौ संवत्सरं वसु ॥ ९ ॥ धर्मांत्वमिति । अत एव = कालेऽल्पस्यापि लाभार्थत्वादेव दानस्य = अनुकम्पादानस्य धर्माङ्गत्वं स्फुटीकर्तुं भगवानपि व्रतं गृह्णन् संवत्सरं वसु ददौ । ततश्च महता धर्मावसरेऽनुष्ठितं सर्वस्याप्यवस्थौचित्ययोगेन धर्माङ्गमिति स्पष्टीभवतीति भावः । तदाह १. मुद्रितप्रतौ 'प्रञ्च...' इति पाठान्तरम् । १. हस्तादर्शे 'भाववैदेवे 'ति त्रुटितः पाठः । १. हस्तादर्शे ' .... लवस्या...' इति पाठः । सोऽपि शुद्धः । For Private & Personal Use Only 11411 www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 548