Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 7
________________ श्री महावीर-विज्ञप्ति-द्वात्रिंशिकायाः विषयानुक्रमः। पृष्ठम् विषय पृष्ठम् विषय २ केवलज्ञानदर्शनयोः विषयः। ४४ अञ्चलमतखण्डनम् । १० दिगम्बरादिदशमतानां उत्पत्तिकालः श्रावकमुखवस्त्रिकानिषेधस्य निरासः । तथा तन्मताकर्षकनामानि । ४४ श्रावक प्रतिक्रमण-द्वयधिकसामायिक१७ दिगम्बरमतखण्डनम् । निषेधस्य निराशः। २९ स्त्रीमुक्तिनिषेधनिराकरणम् । ५० त्रिस्तुतिकमतखण्डनम् । २६ केवलिभुक्तिनिषेधनिराकरणम् । ५० श्रुतदेवतास्तुतिनिषेधस्य निरासः । २८ पूर्णिमीयकमतखण्डनम् । ५१ लुम्पाकमतखण्डनम् । २८ पूर्णिमायाः पाक्षिकत्वनिरसनम् ।। ५१ जिनपूजानिषेधस्य निरासः । २८ योगोपधानवहननिषेधस्य निरसनम्। ५८ कटुकमतखण्डनम् । ३३ खरतरमतखण्डनम् । ५८ सम्प्रति साधुदर्शननिषेधस्य निरासः। ३३ स्त्रीजिनपूजा-पौषधिकभोजननिषेधस्य ५९ साधुप्रतिष्ठानिषेधस्य निरासः । निराकरणम् । ६१ द्रव्यस्तवस्वरूपम् । ३६ श्रावण-प्रथमभाद्रपदपर्युषणाकरणस्य ६४ देवकृतप्रतिमायाः प्रतिष्ठा विनापि निराकरणम् । पूज्यत्वम् । ३७ अपर्वपौषधनिषेधस्य निराकरणम् । ६८ निह्नवकृतेः अस्वीकार्यत्वम् । ३९ सामायिके पश्चादील्या रात्रिपौष- ७२ बन्ध्यमतखण्डनम् । धिकस्य रात्रिपाश्चात्यप्रहरे सामा- | ७३ पाशचन्द्रमतखण्डनम् । यिककरणस्य च निराकरणम्। । ७३ साधूपदिष्टजिनपूजानिषेधः ।

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 168