________________
श्री महावीर-विज्ञप्ति-द्वात्रिंशिकायाः विषयानुक्रमः। पृष्ठम् विषय पृष्ठम्
विषय २ केवलज्ञानदर्शनयोः विषयः। ४४ अञ्चलमतखण्डनम् । १० दिगम्बरादिदशमतानां उत्पत्तिकालः श्रावकमुखवस्त्रिकानिषेधस्य निरासः ।
तथा तन्मताकर्षकनामानि । ४४ श्रावक प्रतिक्रमण-द्वयधिकसामायिक१७ दिगम्बरमतखण्डनम् ।
निषेधस्य निराशः। २९ स्त्रीमुक्तिनिषेधनिराकरणम् । ५० त्रिस्तुतिकमतखण्डनम् । २६ केवलिभुक्तिनिषेधनिराकरणम् । ५० श्रुतदेवतास्तुतिनिषेधस्य निरासः । २८ पूर्णिमीयकमतखण्डनम् । ५१ लुम्पाकमतखण्डनम् । २८ पूर्णिमायाः पाक्षिकत्वनिरसनम् ।। ५१ जिनपूजानिषेधस्य निरासः । २८ योगोपधानवहननिषेधस्य निरसनम्। ५८ कटुकमतखण्डनम् । ३३ खरतरमतखण्डनम् । ५८ सम्प्रति साधुदर्शननिषेधस्य निरासः। ३३ स्त्रीजिनपूजा-पौषधिकभोजननिषेधस्य ५९ साधुप्रतिष्ठानिषेधस्य निरासः । निराकरणम् ।
६१ द्रव्यस्तवस्वरूपम् । ३६ श्रावण-प्रथमभाद्रपदपर्युषणाकरणस्य ६४ देवकृतप्रतिमायाः प्रतिष्ठा विनापि निराकरणम् ।
पूज्यत्वम् । ३७ अपर्वपौषधनिषेधस्य निराकरणम् । ६८ निह्नवकृतेः अस्वीकार्यत्वम् । ३९ सामायिके पश्चादील्या रात्रिपौष- ७२ बन्ध्यमतखण्डनम् । धिकस्य रात्रिपाश्चात्यप्रहरे सामा- | ७३ पाशचन्द्रमतखण्डनम् । यिककरणस्य च निराकरणम्। । ७३ साधूपदिष्टजिनपूजानिषेधः ।