Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 13
________________ धर्मपरीक्षा ॥ १ ॥ ॥ ॐ अहँ नमः ॥ शासन सम्राट् - सर्वतंत्रस्वतंत्र - अनेकतीर्थोद्धारक - मूरिचक्रचक्रवर्ति - जगद्गुरु-तपागच्छाधिपति - भट्टारक आचार्य महाराजाधिराजश्रीमद्विजयनेभिसूरिभगवद्भन्यो नमः ॥ ।। न्यायविशारद-न्यायाचार्य-निजज्ञानचरणसंस्मारितातीतश्रुतके वलि भगवन्महामहोपाध्यायश्रीमद्यशोविजयगणिप्रवरविनिर्मिता स्वोपज्ञवृत्तिसमलङ्कृता ॥ श्रीधर्मपरीक्षा. ॥ ऐन्द्रश्रेणिकिरीटकोटिरनिशं यत्पादपद्मद्वये, हंसालिश्रियमादधाति, न च यो दोषः कदापीक्षितः । |यद्गीः कल्पलता शुभाशयभुवः सर्वप्रवादस्थिते-र्ज्ञानं यस्य च निर्मलं स जयति त्रैलोक्यनाथो जिनः ॥ १ ॥ यन्नाथ मात्र स्मरणाज्जनानां प्रत्यूहकोटिः प्रलयं प्रयाति । अचिन्त्यचिन्तामणिकल्पमेनं, शङ्खश्वरस्वामिनमाश्रयामः | २ | अथ टिप्पणम् ॥ ऐन्द्रश्रेणिनवं स्तौमि, श्रीमद्वीरजिनेश्वरम् । अबाधितार्थसिद्धान्तं, विनव्यूहविघातिनम् ॥ १ ॥ नरवा श्री नेमिसूरीशान्, वर्तमानगणाधिपान् । प्रवक्ष्ये टिप्पणं किञ्चित् तेषां सेवानुभावतः ॥ २ ॥ ॥ श्रीगुरुभ्यो नमः ॥ 'तत्र तावत् प्रारिप्सितप्रबन्धपूर्णताविरोधिविघ्नव्यूहविध्वंसन विचक्षणस्येश्वरनिर्देशरूपस्य मंगलस्य शिष्या अप्येवं कुर्युरिति शिष्यशिक्षायै निबध्नातिऐन्द्रेत्यादि ऐन्द्रश्रेणीत्यादिना भगवतः पूजातिशयो दर्शित इति, न चेत्यादिना चापायापगमरूपातिशयो दर्शितो भवति यद्गीरित्यादिना • सटिप्पणा ॥ खोपन वृतिः ॥ 11 2 11

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 304