Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मपरीक्षा ॥४॥
*%
*
वायुपगमहानिभयप्रयोजकदृष्टिरागाभावलक्षणस्य माध्यस्थ्यस्य तदनुकूलत्वात् ॥२॥ अथ मध्यस्थः कीदृग्भवति? इति तल्लक्षणमाह-11 मज्झत्थोअअणिस्सिय-वक्हारी तस्स होइ गुणपक्खो॥णो कुलगणाइणिस्सा, इस ववहारंमि सुपसिद्धं ॥३॥ सटिप्पणा मध्यस्थश्चानिश्रितव्यवहारी तस्य भवति गुणपक्षः। नो कुलगणादिनिश्रा इति व्यवहारे सुप्रसिद्धम् ।। ३॥]
★ खोपज्ञ वृ०) मध्यस्थश्चानिश्रितव्यवहारी स्यात्, उपलक्षणत्वादनुपश्रितव्यवहारी च । तत्र निश्रा रागः, उपश्रा च द्वेष इति राग
वृत्तिः ॥ ४ द्वेषरहितशास्त्रप्रसिद्धाभाव्यानाभाव्यसाधुत्वासाधुत्वादिपरीक्षारूपव्यवहारकारीत्यर्थः । अत एव, तस्य मध्यस्थस्य, गुणपक्षो 'गुणा
गाथा३-४ एवादरणीयाः' इत्यभ्युपगमो, भवति, न तु कुलगणादिनिश्रा-निजकुलगणादिना तुल्यस्य सद्भूतदोषाच्छादनयाऽसदभूतगुणोद्धा-1 ॥ ४ ॥ वनया च पक्षपातरूपा । तथा कुलगुणादिना विसदृशस्यासद्भूतदोषोद्भावनया सद्भुतगुणाच्छादनयाऽपि चोपश्राऽपि न भवति इत्यपि द्रष्टव्यम्, इति एतद, व्यवहारग्रन्थे सुप्रसिद्धम्, निश्रितोपश्रितव्यवहारकारिणः सूत्रे महाप्रायश्चित्तोपदेशात ।। ३ ।।
इत्थं च मध्यस्थस्यानिश्रितव्यवहारित्वाद् यत्कस्यचिदभिनिविष्टस्य पक्षपातवचनं तन्मध्यस्थैर्नाङ्गीकरणीयमित्याहतुलेंवि तेण दोसे, पक्खविसेसेण जा विसेसुत्ति ॥ सा णिस्सियत्ति सुत्तु-त्तिण्णं तं बिंति मज्झस्था॥४॥ [तुल्येऽपि तेन दोष, पक्षविशेषेण या विशेषोक्तिः ॥ सा निश्रितेति मत्रोत्तीर्णा तां बुवते मध्यस्थाः ।। ४ ।]
(वृ०) तुल्लेवित्ति । तेन-मध्यस्थस्य कुलादिपक्षपाताभावेन, तुल्येपि उत्सूत्रभाषणादिके, दोषे सति, पक्षविशेषेण या [टि.] पादिदोषैः कदापि त्रिकालेऽपि, न च नैव, इक्षित: अवलोकितः, तदाश्रितत्वेन इति यावत्, यस्य जिनेशस्य, गी: वाणी, कल्पलता यथाभीष्ट सा ददाति तथा चेयमपीति रूपकं । यहा कल्पलता इव लुप्तोपमा अस्य भगवतो ज्ञानं निर्मलं केवलं आवरणरहितं अनन्तं अप्रतिष इति यावत्,
*
4
%AS

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 304