________________
धर्मपरीक्षा ॥४॥
*%
*
वायुपगमहानिभयप्रयोजकदृष्टिरागाभावलक्षणस्य माध्यस्थ्यस्य तदनुकूलत्वात् ॥२॥ अथ मध्यस्थः कीदृग्भवति? इति तल्लक्षणमाह-11 मज्झत्थोअअणिस्सिय-वक्हारी तस्स होइ गुणपक्खो॥णो कुलगणाइणिस्सा, इस ववहारंमि सुपसिद्धं ॥३॥ सटिप्पणा मध्यस्थश्चानिश्रितव्यवहारी तस्य भवति गुणपक्षः। नो कुलगणादिनिश्रा इति व्यवहारे सुप्रसिद्धम् ।। ३॥]
★ खोपज्ञ वृ०) मध्यस्थश्चानिश्रितव्यवहारी स्यात्, उपलक्षणत्वादनुपश्रितव्यवहारी च । तत्र निश्रा रागः, उपश्रा च द्वेष इति राग
वृत्तिः ॥ ४ द्वेषरहितशास्त्रप्रसिद्धाभाव्यानाभाव्यसाधुत्वासाधुत्वादिपरीक्षारूपव्यवहारकारीत्यर्थः । अत एव, तस्य मध्यस्थस्य, गुणपक्षो 'गुणा
गाथा३-४ एवादरणीयाः' इत्यभ्युपगमो, भवति, न तु कुलगणादिनिश्रा-निजकुलगणादिना तुल्यस्य सद्भूतदोषाच्छादनयाऽसदभूतगुणोद्धा-1 ॥ ४ ॥ वनया च पक्षपातरूपा । तथा कुलगुणादिना विसदृशस्यासद्भूतदोषोद्भावनया सद्भुतगुणाच्छादनयाऽपि चोपश्राऽपि न भवति इत्यपि द्रष्टव्यम्, इति एतद, व्यवहारग्रन्थे सुप्रसिद्धम्, निश्रितोपश्रितव्यवहारकारिणः सूत्रे महाप्रायश्चित्तोपदेशात ।। ३ ।।
इत्थं च मध्यस्थस्यानिश्रितव्यवहारित्वाद् यत्कस्यचिदभिनिविष्टस्य पक्षपातवचनं तन्मध्यस्थैर्नाङ्गीकरणीयमित्याहतुलेंवि तेण दोसे, पक्खविसेसेण जा विसेसुत्ति ॥ सा णिस्सियत्ति सुत्तु-त्तिण्णं तं बिंति मज्झस्था॥४॥ [तुल्येऽपि तेन दोष, पक्षविशेषेण या विशेषोक्तिः ॥ सा निश्रितेति मत्रोत्तीर्णा तां बुवते मध्यस्थाः ।। ४ ।]
(वृ०) तुल्लेवित्ति । तेन-मध्यस्थस्य कुलादिपक्षपाताभावेन, तुल्येपि उत्सूत्रभाषणादिके, दोषे सति, पक्षविशेषेण या [टि.] पादिदोषैः कदापि त्रिकालेऽपि, न च नैव, इक्षित: अवलोकितः, तदाश्रितत्वेन इति यावत्, यस्य जिनेशस्य, गी: वाणी, कल्पलता यथाभीष्ट सा ददाति तथा चेयमपीति रूपकं । यहा कल्पलता इव लुप्तोपमा अस्य भगवतो ज्ञानं निर्मलं केवलं आवरणरहितं अनन्तं अप्रतिष इति यावत्,
*
4
%AS