SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ICC | विशेषोक्तिः-'रूपक्षपतितस्य यथाछन्दस्याप्यपरमार्गाश्रयणाभावान्न तथाविधदोषः, परपक्षपतितस्य तून्मार्गाश्रयणान्नियमेनान-1 धमेपरीक्षान्तसंसारित्वम्' इति, सा विशेषोक्तिः, निश्रिता पक्षपातगर्मा, इति तां सूत्रोत्तीर्णामागमबाधितां, बुवते मध्यस्थाःआगमे ||सटिप्पणा खोपज्ञ कीदृशस्य शुभः समीचीनो य आशयः अभिप्राय: "सर्वे जना एतादृशा एव भवन्तु" इत्येतद्रूप इति यावत, तस्य भूरूपत्तिस्थानं तस्य, सर्वः समस्तः वृत्तिः ॥ प्रकृष्टो वादः नय: तस्य स्थिति:-स्थीयतेऽस्मिन् बाहुलकादधिकरणे प्रत्यय: अधिकरणं मूलमिति यावत्, तस्य, यत्पदेन पूर्वमुक्तस्यैव तत्पदेन परामर्श गाथा३-४ इति न्यायात्, स पूर्वोक्तगुणविशिष्टः, बैलोक्यनाथः त्रयाणां लोकानां समाहारस्त्रिलोकी तत्र भवा: लोक्यास्तेषां नाथ: स्वामी, जिन: रागद्वेषजेता, जयति सर्वोत्कर्षेण वर्तते ॥१॥ ननु कार्य प्रति प्रतिबन्धकाभावस्थापि कारणत्वात्, सति प्रतिबन्धके कार्य कथं स्वादिति ग्रन्थकार आत्मनः परेषां श्रोतृणां च जिनपतिपदप्रसादेनापायापगमत्वं सूचयाञ्चके द्वितीयश्लोकनेति । यन्नामेति ! यस्य नाममात्रस्य स्मरणात् । जनानां भव्यजनानां प्रत्यूहानां मा कोटिः समुदायः प्रलयं नाशं प्रयाति गच्छति, स कः, शंखेश्वरस्वामी तमाश्रयामः । कीदृशं अचिन्त्यः चिन्तामणिः मणिविशेषः, तत्करूपं सदशं, एनं जगत्प्रसिद्धम् ॥२॥ ननु'यस्य देवे पराभक्तियथा देवे तथा गुरौ॥ तस्यैव कथिता झर्थाः प्रकाशन्ते महात्मनः" ॥१॥ इति लौकिकोश्या "अभिमतफल सिद्धेरभ्युपायः सुबोधः प्रभवति स च शास्त्रात् तस्य चोपतिराप्तात् ॥ इति भवति स पूज्यस्तत्प्रसादप्रबुद्धन हि कृतमुपकारं साधवो विस्मरन्ति ॥१॥ इति लोकोत्तरशास्त्रप्रसिद्धोत्तया परापराप्तप्रवाह निबन्धन एवं परापरशास्त्रप्रवाह इति अस्य शास्त्रस्य परापरशारामूलकत्येनादौ परापराप्तप्रवाहस्यापि स्मरणमवश्यं करणीयतयाऽऽह नत्वा जिनानित्यादिना । परापराप्तप्रवाहं परापरशास्त्रप्रवाहस्य मुख्यकारणं जैनी भारतीच स्मरणं प्रतिजानीते । जिनान् गणधरान् जनीं जिनसम्बन्धी वाच गुरूनपि नरवा जिनान् गणधरान् इत्यत्रोभयत्र जात्येकवचनत्वेन सिद्धावप्यतिशयद्योतनाथ बहुवचनान्तता । अहं स्वोपज्ञां। धर्मपरीक्षा धर्मस्य परीक्षाम, परमतनिराकरणपूर्वकस्वमतव्यवस्थापन, परमतं परकीयमतिः तनिराकरणं तत्राप्रामाण्यज्ञापन ' असिभ्युदावनं वा, तत्पूर्वक तदुत्तरकालीनं यत्स्वमतव्यवस्थापन, स्वमतं स्वकीयमतिः तव्यवस्थापनं तद्विषयकाप्रामाण्यज्ञानानास्कन्दितज्ञानानुकूलब्यापार इति यावत् । विधिवत् विध्य चुसारेण, विवृणोमि विवृत्ति विदधामि ॥३॥ प्रारिप्लिवप्रतिबन्धकनिरासार्थ शिष्टाचारपरिपालनार्थञ्चेति । अत्र चकारोऽनास्थायामिति । ननु मंगलस्य EASEARSHA ।
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy