Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 17
________________ ICC | विशेषोक्तिः-'रूपक्षपतितस्य यथाछन्दस्याप्यपरमार्गाश्रयणाभावान्न तथाविधदोषः, परपक्षपतितस्य तून्मार्गाश्रयणान्नियमेनान-1 धमेपरीक्षान्तसंसारित्वम्' इति, सा विशेषोक्तिः, निश्रिता पक्षपातगर्मा, इति तां सूत्रोत्तीर्णामागमबाधितां, बुवते मध्यस्थाःआगमे ||सटिप्पणा खोपज्ञ कीदृशस्य शुभः समीचीनो य आशयः अभिप्राय: "सर्वे जना एतादृशा एव भवन्तु" इत्येतद्रूप इति यावत, तस्य भूरूपत्तिस्थानं तस्य, सर्वः समस्तः वृत्तिः ॥ प्रकृष्टो वादः नय: तस्य स्थिति:-स्थीयतेऽस्मिन् बाहुलकादधिकरणे प्रत्यय: अधिकरणं मूलमिति यावत्, तस्य, यत्पदेन पूर्वमुक्तस्यैव तत्पदेन परामर्श गाथा३-४ इति न्यायात्, स पूर्वोक्तगुणविशिष्टः, बैलोक्यनाथः त्रयाणां लोकानां समाहारस्त्रिलोकी तत्र भवा: लोक्यास्तेषां नाथ: स्वामी, जिन: रागद्वेषजेता, जयति सर्वोत्कर्षेण वर्तते ॥१॥ ननु कार्य प्रति प्रतिबन्धकाभावस्थापि कारणत्वात्, सति प्रतिबन्धके कार्य कथं स्वादिति ग्रन्थकार आत्मनः परेषां श्रोतृणां च जिनपतिपदप्रसादेनापायापगमत्वं सूचयाञ्चके द्वितीयश्लोकनेति । यन्नामेति ! यस्य नाममात्रस्य स्मरणात् । जनानां भव्यजनानां प्रत्यूहानां मा कोटिः समुदायः प्रलयं नाशं प्रयाति गच्छति, स कः, शंखेश्वरस्वामी तमाश्रयामः । कीदृशं अचिन्त्यः चिन्तामणिः मणिविशेषः, तत्करूपं सदशं, एनं जगत्प्रसिद्धम् ॥२॥ ननु'यस्य देवे पराभक्तियथा देवे तथा गुरौ॥ तस्यैव कथिता झर्थाः प्रकाशन्ते महात्मनः" ॥१॥ इति लौकिकोश्या "अभिमतफल सिद्धेरभ्युपायः सुबोधः प्रभवति स च शास्त्रात् तस्य चोपतिराप्तात् ॥ इति भवति स पूज्यस्तत्प्रसादप्रबुद्धन हि कृतमुपकारं साधवो विस्मरन्ति ॥१॥ इति लोकोत्तरशास्त्रप्रसिद्धोत्तया परापराप्तप्रवाह निबन्धन एवं परापरशास्त्रप्रवाह इति अस्य शास्त्रस्य परापरशारामूलकत्येनादौ परापराप्तप्रवाहस्यापि स्मरणमवश्यं करणीयतयाऽऽह नत्वा जिनानित्यादिना । परापराप्तप्रवाहं परापरशास्त्रप्रवाहस्य मुख्यकारणं जैनी भारतीच स्मरणं प्रतिजानीते । जिनान् गणधरान् जनीं जिनसम्बन्धी वाच गुरूनपि नरवा जिनान् गणधरान् इत्यत्रोभयत्र जात्येकवचनत्वेन सिद्धावप्यतिशयद्योतनाथ बहुवचनान्तता । अहं स्वोपज्ञां। धर्मपरीक्षा धर्मस्य परीक्षाम, परमतनिराकरणपूर्वकस्वमतव्यवस्थापन, परमतं परकीयमतिः तनिराकरणं तत्राप्रामाण्यज्ञापन ' असिभ्युदावनं वा, तत्पूर्वक तदुत्तरकालीनं यत्स्वमतव्यवस्थापन, स्वमतं स्वकीयमतिः तव्यवस्थापनं तद्विषयकाप्रामाण्यज्ञानानास्कन्दितज्ञानानुकूलब्यापार इति यावत् । विधिवत् विध्य चुसारेण, विवृणोमि विवृत्ति विदधामि ॥३॥ प्रारिप्लिवप्रतिबन्धकनिरासार्थ शिष्टाचारपरिपालनार्थञ्चेति । अत्र चकारोऽनास्थायामिति । ननु मंगलस्य EASEARSHA ।

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 304