Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 19
________________ धर्मपरीक्षा सटिप्पणा ॥ खोपज्ञ वृत्तिः ॥ गाथा-४ FORGAON | इत्येवं तीर्थोच्छेदाभिप्रायेण प्रवर्तमानस्य सन्मार्गनाशकत्वानियमेनानन्तसंसारित्वम, स्वपक्षगतस्य तु व्यवहारतो मार्गपतितस्य नायमभिप्रायः सम्भवति, तत्कारणस्य जैनप्रवचनप्रतिपक्षभूतापरमार्गस्याङ्गीकारस्याभावाद्, इत्यत आहबोधितकर्तब्यतामनुमाय मंगले प्रवृत्तिरेव तत्परिपालन न सा तत्फलम् । किन्तु तजनकेति । न चाचारप्राप्तातिलाने प्रत्यवायस्मरणात् । प्रत्यवायित्वपर्यवसन्नाशिष्टत्वशंकानिरासद्वारा शिष्टाचारपरिपालनमेव मंगलफलमिति वाच्यम, तादृशशङ्कायाः शिष्यावधानप्रतिबन्धकत्वेऽपि समाप्ति प्रत्यप्रतिबन्धकत्वात् । कामनाविशेषनियतकर्तव्यताकस्य मङ्गलस्य कामनाभावेनाऽकरणेऽपि न प्रत्यवाय इति विशेषदर्शनेन तच्छानिवृत्तेश्च तस्मान्मङ्गलं निष्फलमिति चेत् । अनोच्यते, विघ्नध्वंस एव मंगलस्य हेतुत्वात् नोक्तव्यभिचारः । प्रायश्चित्तादीनामपि मङ्गलवात् । “प्रारिप्सितप्रतिबन्धकरूपदुरितनिवृत्त्यसाधारणकारण मङ्गलम्" इति हितल्लक्षणं परैर्गीयते, तत्र चास्माभिलषिवात् "प्रारिप्सितप्रतिबन्धक" इति विशेषणं परित्यज्य 'दुरितनिवृत्त्यसाधारणकारणमेव' स्वीक्रियते, इति तदिदमुक्त स्थाद्वादरत्नाकरे 'स्वाध्यायादेरपि मङ्गलस्वाविरोधात्,' ननु तथापि न दुरितनिवृत्त्य साधारणकारणत्वेन हेतुता आत्माश्रयात् । किन्तु नतित्वादिना प्रातिस्विकरूपेणैव इति व्यभिचारतावस्थ्यमेवेति चेत्, न, नत्याचभिव्यङ्गयभावविशेषस्यैव निश्चयतो दुरितहेतुत्वात् । निकाचितकर्मणश्चाऽनिवर्तनीयत्वात् न बलवतो विघ्नस्य नाशः इति । वस्तुतः शब्दाद्यात्मकनत्यादीनामपि स्वाव्यवहितोत्तरविघ्नध्वंसहेतुत्वाद् न कोऽपि दोषः । न च कारणस्य कार्यतावच्छेदकत्वानुपगमान्न तथाकार्यकारणभावः । अत एव विश्वनाथपञ्चाने काशीमरणान्मुक्तिरिति शुत्यन्तर्गतपञ्चम्याः प्रयोजकत्वपरत्वोपवर्णनं कृतम्, अन्यथा तत्रापि स्वाव्यवहितोत्तरमुक्ति प्रति तस्यापि हेतुत्वस्य निर्दुष्टतया बथोपवर्णनमसंगतं स्यात्, इति वाच्यम्, “तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इतिश्रुत्या तत्वज्ञानस्य मुक्तिसामान्य प्रति हेतुस्वं प्रतिपादितं तच्च काशीमरणस्य मुक्तिहेतुस्चे न संभवति तजन्यमुक्तौ तत्त्वज्ञानस्य व्यभिचारात, अत: तस्य न मुक्तिजन्यत्वमपि तु तत्वज्ञानद्वारा मुक्तिप्रयोजकत्वमेवेति विश्वनाथेन तत्रत्यपञ्चम्याः प्रयोजकत्वोपवर्णनं कृतं न तु कारणस्य कार्यतानवच्छेदकत्वादिति कारणस्य कार्यता'वच्छेदकत्वानुपगमे प्रमाणाभावात्, इति प्रारिप्सितप्रतिबन्धकरूपदुरितनिरासार्थमिति ग्रन्थकारोक्ति संगतेति निपुणतरम्हनीयम् ॥ प्रतिज्ञेति AERAH**** %% खा *%*

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 304