SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा सटिप्पणा ॥ खोपज्ञ वृत्तिः ॥ गाथा-४ FORGAON | इत्येवं तीर्थोच्छेदाभिप्रायेण प्रवर्तमानस्य सन्मार्गनाशकत्वानियमेनानन्तसंसारित्वम, स्वपक्षगतस्य तु व्यवहारतो मार्गपतितस्य नायमभिप्रायः सम्भवति, तत्कारणस्य जैनप्रवचनप्रतिपक्षभूतापरमार्गस्याङ्गीकारस्याभावाद्, इत्यत आहबोधितकर्तब्यतामनुमाय मंगले प्रवृत्तिरेव तत्परिपालन न सा तत्फलम् । किन्तु तजनकेति । न चाचारप्राप्तातिलाने प्रत्यवायस्मरणात् । प्रत्यवायित्वपर्यवसन्नाशिष्टत्वशंकानिरासद्वारा शिष्टाचारपरिपालनमेव मंगलफलमिति वाच्यम, तादृशशङ्कायाः शिष्यावधानप्रतिबन्धकत्वेऽपि समाप्ति प्रत्यप्रतिबन्धकत्वात् । कामनाविशेषनियतकर्तव्यताकस्य मङ्गलस्य कामनाभावेनाऽकरणेऽपि न प्रत्यवाय इति विशेषदर्शनेन तच्छानिवृत्तेश्च तस्मान्मङ्गलं निष्फलमिति चेत् । अनोच्यते, विघ्नध्वंस एव मंगलस्य हेतुत्वात् नोक्तव्यभिचारः । प्रायश्चित्तादीनामपि मङ्गलवात् । “प्रारिप्सितप्रतिबन्धकरूपदुरितनिवृत्त्यसाधारणकारण मङ्गलम्" इति हितल्लक्षणं परैर्गीयते, तत्र चास्माभिलषिवात् "प्रारिप्सितप्रतिबन्धक" इति विशेषणं परित्यज्य 'दुरितनिवृत्त्यसाधारणकारणमेव' स्वीक्रियते, इति तदिदमुक्त स्थाद्वादरत्नाकरे 'स्वाध्यायादेरपि मङ्गलस्वाविरोधात्,' ननु तथापि न दुरितनिवृत्त्य साधारणकारणत्वेन हेतुता आत्माश्रयात् । किन्तु नतित्वादिना प्रातिस्विकरूपेणैव इति व्यभिचारतावस्थ्यमेवेति चेत्, न, नत्याचभिव्यङ्गयभावविशेषस्यैव निश्चयतो दुरितहेतुत्वात् । निकाचितकर्मणश्चाऽनिवर्तनीयत्वात् न बलवतो विघ्नस्य नाशः इति । वस्तुतः शब्दाद्यात्मकनत्यादीनामपि स्वाव्यवहितोत्तरविघ्नध्वंसहेतुत्वाद् न कोऽपि दोषः । न च कारणस्य कार्यतावच्छेदकत्वानुपगमान्न तथाकार्यकारणभावः । अत एव विश्वनाथपञ्चाने काशीमरणान्मुक्तिरिति शुत्यन्तर्गतपञ्चम्याः प्रयोजकत्वपरत्वोपवर्णनं कृतम्, अन्यथा तत्रापि स्वाव्यवहितोत्तरमुक्ति प्रति तस्यापि हेतुत्वस्य निर्दुष्टतया बथोपवर्णनमसंगतं स्यात्, इति वाच्यम्, “तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इतिश्रुत्या तत्वज्ञानस्य मुक्तिसामान्य प्रति हेतुस्वं प्रतिपादितं तच्च काशीमरणस्य मुक्तिहेतुस्चे न संभवति तजन्यमुक्तौ तत्त्वज्ञानस्य व्यभिचारात, अत: तस्य न मुक्तिजन्यत्वमपि तु तत्वज्ञानद्वारा मुक्तिप्रयोजकत्वमेवेति विश्वनाथेन तत्रत्यपञ्चम्याः प्रयोजकत्वोपवर्णनं कृतं न तु कारणस्य कार्यतानवच्छेदकत्वादिति कारणस्य कार्यता'वच्छेदकत्वानुपगमे प्रमाणाभावात्, इति प्रारिप्सितप्रतिबन्धकरूपदुरितनिरासार्थमिति ग्रन्थकारोक्ति संगतेति निपुणतरम्हनीयम् ॥ प्रतिज्ञेति AERAH**** %% खा *%*
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy