Book Title: Dharm Pariksha
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
4
धर्मपरीक्षा ॥२॥
*॥ खोपज्ञ
त्तिः ॥ | गाथा-१
॥२॥
| नत्वा जिनान् गणधरान, गिरं जैनी गुरूनपि । स्वोपज्ञां विधिवद् धर्म-परीक्षा विवृणोम्यहम् ॥ ३ ॥ ___इह हि सर्वज्ञोपज्ञे प्रवचने प्रविततनयभङ्गप्रमाणगम्भीरे परममाध्यस्थ्यपवित्रितैः श्रीसिद्धसेन-हरिभद्रप्रभृतिमूरिभिर्विशदीकृतेऽपि दुःषमादोषानुभावात्केषांचिद् दुर्विदग्धोपदेशविप्रतारितानां भूयः शङ्कोदयः प्रादुर्भवतीति तन्निरासेन तन्मनोनैर्मल्यमाधातुं | धर्मपरीक्षानामायं ग्रन्थः प्रारभ्यते, तस्य चेयमादिगाथा
पणमिय पासजिणिंद, धम्मपरिक्खाविहिं पवक्खामि । गुरुपरिवाडीसुझं, आगमजुत्तीहिं अविरुद्धं ॥ १॥ • [प्रणम्य पार्श्वजिनेन्द्र, धर्मपरीक्षाविधिं प्रवक्ष्ये । गुरुपरिपाटीशुद्धम्, आगमयुक्तिभ्यामविरुद्धम् ॥ १ ॥ | [३०] पणमियति । प्रणम्य-प्रकर्षण भक्तिश्रद्धाऽतिशयलक्षणेन नत्वा, पार्श्वजिनेन्द्रम्, अनेन प्रारिप्सितप्रतिबन्धकदुरितनिरासार्थ शिष्टाचारपरिपालनार्थ च मङ्गलमाचरितम् । धर्मस्य धर्मत्वेनाभ्युपगतस्य, परीक्षाविधिम्-अयमित्थंभूतोऽनित्थंभूतो वेति विशेषनिर्धारणप्रकार, प्रवक्ष्ये । प्रेक्षावत्मवृत्युपयोगिविषयाभिधानप्रतिज्ञेयम् । प्रयोजनादयस्तु सामर्थ्यगम्याः धर्मप्रतिपादकस्यास्य ग्रन्थस्य धर्मशास्त्रप्रयोजनादिभिरेव प्रयोजनादिमत्त्वादिति । किंभूतं धर्मपरीक्षाविधिम्?गुरुपरिपाटीशुद्धम्-अविच्छिन्नपूर्वाचार्यपरम्परावचनानुसरणपवित्रम्, तथा, आगमयुक्तिभ्यां-सिद्धान्ततर्काभ्याम्, अविरुद्धमबाधितार्थम् । एतेनाभिनिवेशमूलकवकपोलकल्पनाशङ्का परिहृता भवति । इयं हि ज्ञानांशदुर्विदग्धानामैहिकार्थमात्रलुब्धानां महतेऽनाव । यावानेव ह्यर्थः सुविनिश्चितस्तावानेवानेन [टि०] तु वचनातिशयो दर्शित इति, ज्ञानमित्यादिना च ज्ञानातिशयो दर्शित इति शास्त्रादौ हि भगवतश्चत्वारोऽतिशया आवर्णनीया इति वाचकवर्या अपि तानाविश्चक्रिरे । अथ तस्यास्वेवं इन्द्राणां-इमा ऐन्द्रयः या श्रेणयः क्रमबद्धपंक्तयः तासां किरीटानां मुकुटानां कोटि:-अग्रभागः शतगुणलक्षप्रमाणः
43*CREASE

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 304