________________
धर्मपरीक्षा ॥ १ ॥
॥ ॐ अहँ नमः ॥
शासन सम्राट् - सर्वतंत्रस्वतंत्र - अनेकतीर्थोद्धारक - मूरिचक्रचक्रवर्ति - जगद्गुरु-तपागच्छाधिपति - भट्टारक आचार्य महाराजाधिराजश्रीमद्विजयनेभिसूरिभगवद्भन्यो नमः ॥ ।। न्यायविशारद-न्यायाचार्य-निजज्ञानचरणसंस्मारितातीतश्रुतके वलि भगवन्महामहोपाध्यायश्रीमद्यशोविजयगणिप्रवरविनिर्मिता स्वोपज्ञवृत्तिसमलङ्कृता
॥ श्रीधर्मपरीक्षा. ॥
ऐन्द्रश्रेणिकिरीटकोटिरनिशं यत्पादपद्मद्वये, हंसालिश्रियमादधाति, न च यो दोषः कदापीक्षितः । |यद्गीः कल्पलता शुभाशयभुवः सर्वप्रवादस्थिते-र्ज्ञानं यस्य च निर्मलं स जयति त्रैलोक्यनाथो जिनः ॥ १ ॥ यन्नाथ मात्र स्मरणाज्जनानां प्रत्यूहकोटिः प्रलयं प्रयाति । अचिन्त्यचिन्तामणिकल्पमेनं, शङ्खश्वरस्वामिनमाश्रयामः | २ | अथ टिप्पणम् ॥ ऐन्द्रश्रेणिनवं स्तौमि, श्रीमद्वीरजिनेश्वरम् । अबाधितार्थसिद्धान्तं, विनव्यूहविघातिनम् ॥ १ ॥ नरवा श्री नेमिसूरीशान्, वर्तमानगणाधिपान् । प्रवक्ष्ये टिप्पणं किञ्चित् तेषां सेवानुभावतः ॥ २ ॥
॥ श्रीगुरुभ्यो नमः ॥
'तत्र तावत् प्रारिप्सितप्रबन्धपूर्णताविरोधिविघ्नव्यूहविध्वंसन विचक्षणस्येश्वरनिर्देशरूपस्य मंगलस्य शिष्या अप्येवं कुर्युरिति शिष्यशिक्षायै निबध्नातिऐन्द्रेत्यादि ऐन्द्रश्रेणीत्यादिना भगवतः पूजातिशयो दर्शित इति, न चेत्यादिना चापायापगमरूपातिशयो दर्शितो भवति यद्गीरित्यादिना
•
सटिप्पणा ॥ खोपन वृतिः ॥ 11 2 11