Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
2
ON THE CANONS OF INDIAN ART.
The Matsya-Purana enumerates the names of eighteen (वास्तुशास्त्रोपदेशक) Vastuśāstropadeśakas or Masters of the Sciences of Architecture, Sculpture and Painting, as follows :भृगुरर्विशिष्ठश्च विश्वकर्मा मयस्तथा ।
The Agni-Purana26 gives another list of 25 authoritative texts, as follows:
हयग्रीव उवाच -
Acharya Shri Kailassagarsuri Gyanmandir
नारदो नमचिव विशालाक्षः पुरन्दरः ॥
ब्रह्मा कुमारो नन्दीशः शौनको गर्ग एव च ।
वासुदेवोऽनिरुद्धश्च तथा शुक्रो बृहस्पतिः ( शुक्रबृहस्पती ) ॥ अष्टादशैते विख्याता वास्तुशास्त्रोपदेशकाः । संक्षेपेणोपदिष्टं यन्मनवे मत्स्यरूपिणा ||
ار
24. Matsya- Purüna. Anandāśram Ed., 1907. Chapter 252. 25. See Haridas Mitra: Op. cit.
"
विष्ण्वादीनां प्रतिष्ठादि वक्ष्ये ब्रह्मन् शृणुष्व 1 प्रोक्तानि पंचरात्राणि सप्तरात्राणि वै मया ॥ १॥ व्यस्तानि मुनिभिर्लोके पंचविंशति संख्यया । हयशीर्ष तन्त्रमाद्यं तन्त्रं त्रैलोक्यमोहनम् || २ ॥ वैभवं पौष्करं तन्त्रं प्रह्लादं गार्ग्यगालवम् । नारदीयं च संप्रश्नं शाण्डिल्यं वैश्वकं तथा ॥ ३ ॥
26. Agni-Purana. Edited by Rajendralal Mitra. Indica). Chap. 39, v. 1-5.
There are some different readings, noted in this edition :१ श्री चैश्वरं तथेति ग, घ, ङ - चिह्नितपुस्तकवयपाठः । प्रहादगार्ग्य गालवं ।
४
५
The texts, quoted are from P. K. Acharya: Ind. Architecture, p. 165Edition, not noted, but seems to be corrupt. See Note 31 Infra
कापिलं इति पाठः ।
तथाष्टाङ्गमिति ख, ङ - चिह्नितपुस्तकपाठः ।
For Private And Personal Use Only
(Bibliotheca