Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(11)
extant and of this work, we have a critical ed. It gives a list of
thirty-two 32 authorities :
विश्वकर्मा च विश्वच (शः ) विश्वसारं (रः) प्रबोधकः । वृतश्चैव मयश्चैव त्वष्टा चैव मनुर्नलः ॥ ५ ॥ मानविन्मानकल्पश्च मानसारो बहुश्रुतः ।
प्रष्टा च मानवोधश्च विश्वबोधो ना (न) यश्च तथा ॥ ६ ॥ आदिसारो विशालश्च विश्वकश्यप ए (चैव च । वास्तुबोधो महातन्त्रो वास्तुविद्यापतिस्तथा ॥ ७ ॥ पाराशरीयकश्चैव कालयूपो महाऋषिः (हर्षिश्व ) । चैत्याख्यः चित्रकः आ(श्चा) वर्यः साधकसारसहितः ॥ ८ ॥ भानुश्चन्द्रश्च लोकशः सौराख्यः शिल्पिवित्तमः । तदेव ( ते एव ) ऋषयः प्रोक्ता द्वात्रिंशतिः संख्यया ॥ ९ ॥
॥ अध्यायः ६८ ॥
गङ्गा शिरः- कमल भू-कमलेक्षणेन्द्र-गीर्वाण-नारद मुखैरखिलैर्मुनीन्द्रैः । प्रोक्तं समस्ततरवस्त्वपि वास्तुशास्त्रं तन्मानसार-ऋषिणापि हि लक्ष्यते स्म ॥ २ ॥ ( १ अध्यायः ) संग्रहः ॥
पितामहेन्द्रप्रमुखैः समस्तैः देवैरिह शास्त्रवरं पुरोदितम् । तस्मात्समुद्धृत्य हि मानसारं शास्त्रं लोकहितार्थमेतत् ॥ ५८ ॥ अध्यायः ७० ॥
The list in the Agni-puranam as well as in the Manasara is confusing and apparently corrupt. There are linguistic and other difficulties in the readings of the Agni-purana list31 of 25 authorities; on the other hand, all these are said to be Pancarātra and Saptaratra works-probably both classes were Vaisnava, if the latter school at all existed. The Manasara list32 is equally
For Private And Personal Use Only
31. The reading in the Agni-purünam, chapter 39, v. 4, should be कापिलं but the metre does not allow it. But in v. 5, we must read - श्रावेयं नारसिंहाव्यमानन्दाख्यं तथाऽऽरुणम् । Or oख्यं त्वाऽऽरु एकम् and not oख्यं तयारुणकम् । See Note 26. Supra. The list there does not seem to contain ( 25 ) twentyfive names, after all.
32. See Note 30 Supra and text.