Book Title: Descriptive Catalogue Of Manuscripts Vol 19
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 406
________________ 370.] . The Śretūmbara Narratives प्रीणाति स्माखि( ल )मा प्रवच(न)जलधेरु(द)तैरर्थनीरे - रातत्य स्थानकानि श्रुतविषयसुधासारसद्वयं(य)चि विष्वक १२ सर्वग्रंथरहस्यरत्न कुरः कल्याणवल्लीतरुः - कारुण्यामृतसागरः प्रवचनव्योमागणे भास्करः । चारित्रादिकरत्नरोहणगिरि(:) क्षमा पावयन धर्मराई । सेनानीगुणसेनसूरिरभवच्छिख्य(व्य)स्तदीयस्ततः १३ ।। शिष्यस्तस्य च तीर्थमेकमवनेः पावित्र्य रुज्जंगमं स्यावादविदशापगाहिमगिरिवि(चि)श्वप्रबोधार्यमा कन्या स्थानकवृत्तिशांतिचरिते प्राप्त प्रसिद्धि परी। सूरि रितपःप्रभाववसतिः श्रीदेवचंद्रो(s)भवत् १४ . आचार्यों हेमचंद्रो(s)भूत् तत्पादांबुजषट्पदः तत्प्रा(प्र)सादादधिगतज्ञानसंपन्महोदयः १५... जिष्णुश्चेदिदशार्णमालवमहाराष्ट्रापा(प)गंतांकुरून् सिंधुनन्यतमांश्च दुग्र(ग)विषयान दोब्बीर्य शक्तया हरिः चौलुक्यः परमाईतो विनयवान् श्रीमूलराजान्बपी तं नत्वेति कमारपालप्रथिवीपालो(बबीना ! पापतिमद्यप्रभृति किमपि यनारकायुनिमित्त तत् सर्व निनिमिक्ष (नो पकृतिकृतधियां प्राप्य युष्मामाज्ञा स्वामिळ निषिद्धं धनमसतमृतस्याथ मुक्तं तथाई- . चैत्यैरुक्तं तं)सिता भृग्भवमिति श(म)मः संप्रतेः संप्रतीह १७. १० अस्मत्पूर्वजसिद्धराजनृपतेर्भक्तिस्पृशा(शो) याच्छ(श्च)या सांगं ब्याकरणं सवृत्तिसुगम चक्रर्भवत(तः) पुरा । मद्धतोरथ योगशास्त्रममलं लोकाय च द्वयाश्रयं छंदो(s)लंकृतिनामसंग्रहमुखान्यन्यानि शाम्राण्यपि १८ लोकोपकारकरणे स्वयमेव यूयं [दे] सज्जाः स्थ यद्यपि तथाप्यहमर्थये(): मादृग(ग)जनस्य परिबोधकते शलाका- . पुंसां प्रकाश(य)त(ति) वृत्तमपि त्रिपष्टेः १९ . . तस्योपरोधादिति हेमचंद्रा चार्य(:) शलाकापुर(रुषेतिवृत्तं धम्मोपदेश(शे)कफलप्रधान्यं । न्यबीचि(वि)शच्चागिरां प्रपंचे २० __'जंबू'दीपारविंदे 'कनक'गिरिरसावस्तु(नु)ते काणेका यावरया(दू या)वञ्च धत्ते जलनिधिरवनेरंतरीयत्वमुच्चे(:)

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480