Book Title: Descriptive Catalogue Of Manuscripts Vol 19
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 405
________________ 370 is Jaina Literature and Philosophy [70. थके संप्रतिपार्थिवः प्रतिपुरमा(ग्रा)माकरं 'भारत' ___ऽस्मिन्नद्धे जिनचैत्यमंडितमिलापृष्ट(ठं) समंतादपि [५] ३ अजनि सुस्थितसुप्रतिबुद्ध इ____ त्यभिधा(धयाss)र्यसुहस्तिमहामुनेः शमधनो दशपूर्वधरों(5)तिषद् भवमहातभंजनकुंजरः४ महर्षिसंसेवितपादसन्निधेः प्रचारभागालवणोदसागरं महान गणः 'कोटिक' इत्यमूत् ततो ... 'गंगा'प्रबाहो 'हिमवद् 'गिरेरिब ५ .. तस्मिन् गणे कतिपयेष्यपि जातवत्सु साधुत्तमेषु चरमो दशपूर्वधारी उहाम तुंब(घ)नपत्तन'वज्ञ(ज्र)खाने वज्झ(जं) महामुनिरजायत वज्रमूरिः६ दुर्भिक्षे समुपस्थिते प्रलयवद् भीमन्व(त्व)भाज्यन्यदा भीतं न्यस्य महर्षिसंघमभितो विद्यावदातः पटे योऽभ्युद्धाय करांबुजेन नभसा पुर्यामनैषीन्महा पुर्या मंक्षु सुभिक्षधामान तपोधाम्नामसीम्नां निधि: ७ तस्मात् 'वज्रा'भिधा शापा(5)भूत् 'कोटि(क)गणद्र(8)मे 'उच्चनागरिका मस्यज्ञाषात्रितयसोदरा ८ तस्यां च 'वन'शाखायां निलीनमुनिषद्य(ट्प)वः पुष्पगुच्छायितो गच्छद्र' इत्याख्यया(5)भवत् ९ धर्मध्यानसुधासुधांशुरमलग्रंथार्थरत्नाकरो __भव्यांभोरुहभास्करः स्मरकरिप्रोन्मार्थ(? थ )कंठीरवः गच्छे तत्र बभूव संयमधन कारुण्यराशियशो· भद्रः सूरिरपूरि येन भुवनं मु(शु)धैर्यशोभिर्निजैः १० श्रीमन्नेमिजिनेंद्रपावितशिरस्यद्रो स संलेखना ___ कृत्वा(s)दो प्रतिपन्व(नवाननशनं प्रांत सु(शु)मध्यानमार तिष्ठन् शांतमनास्त्रयोदश दिनान्याश्चर्यमुत्पादय न्मुच्चैः पूर्वमहर्षिसंयमकथा(:) सत्यापयामासिवान ११ भीमान प्रद्युम्नमरिः शमसमजनितानेकभव्यप्रबोध स्तच्छिष्यो विश्वविश्वप्रथितगुणगणः प्रावृडंमोवकल्पः

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480