Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad

View full book text
Previous | Next

Page 8
________________ तं सवित्थरोदाहरणं पसंगेण परूवेउं णिर्यमिज्जति - इहं सुयनाणेणं अहिगारो, जम्हा सुयनाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य । वक्खाणाहिगारोऽयमिति भण्णति - उद्दिट्ठ- समुद्दिट्ठ- अणुण्णातस्स अणुयोगो भवति | तेण अहिगारो । सो चउव्विहो, तं जहा - चरणकरणाणुओगो सो य कालियसुयादि १ धम्माणुओगो इसि भासियादि २ गणियाणुओगो सूरपण्णत्तियादि ३ दवियाणुओगो दिट्टिवादो ४ । स एव समासओ दुविहो - हत्ताणुओगो अपुहत्ताणुओगो य । जं ऐक्कतरम्मि पट्ठविते चत्तारि वि भासिज्जंति एतं अपुहत्तं तं पुण भट्टारेंगाओ जाव अज्जवइरा । ततो आरेण पुहत्तं जत्थ पत्तेयं पभासिज्जति । भासणाविहिपुहत्तकरणं अज्जरक्खिय-पूँस मित्ततिक| विंझादि विसेसित्ता भण्णति । इहं चरणकरणाणुओगेण अधिकारो । सो इमेहिं अणुओगद्दारहिं अणुगंतव्वो । तं० निक्खेवेगट्ठ १-२ णिरुत्त ३ विहि ४ पवित्तीय ५ केण वा ६ कस्स ७ । तार ८ भय ९ लक्खण १० तदरिह १९ परिसा य १२ सुतत्थो ॥ १ ॥ [ कल्पभाव्ये गा० १४९ पत्र ४६ ] एत्थ जं “केण वा कस्स” त्ति एतेण पसंगेण कप्पे जहोववण्णियगुणेण आयरिएण सव्वस्स सुयनाणस्स | भाणियो अणुओगो विहित्तपमुहभूयं ति, विसेसेण दसकालियस्स, इमं पुण पट्टवणं पडुच्च तस्स पत्थु । जदि दसकालियरस अणुओगो दसकालियं णं किं अंग अंगाई ? सुयक्खंधो सुयक्खंधा ? अज्झयणं अज्झयणा ? उद्देसो | उद्देसा ? दसकालियं णं नो अंगं नो अंगाई, सुयक्खंधो णो सुयक्खंधा, णो अज्झयणं अज्झयणा, नो उद्देसो उद्देसा ॥ दसकालियमिति संखाणेण कालेण य निद्देसो, तम्हा दस णिक्खिविस्सामि, कालं णिक्खिविस्सामि, सुयं निक्खिविस्सामि, खंधं णिक्खिविस्सामि, अज्झयणं निक्खिविस्सामि, उद्देसं निक्खिविस्सामि । तत्थ पढमदारं दस, ते पुण ऐक्कादिसंकलणाते निप्फज्जंति, तम्हा एक्कस्स निक्खेवो कातव्वो ततो दसहं । एक्कस्स दारगाधा १ नियम्यते ॥ २ पृथक्त्वानुयोगः अपृथक्त्वानुयोगश्च ॥ ३ एकतरस्मिन् प्रस्थापिते ॥ ४ भट्टारकः - भगवान् महावीरः । ५ अर्वाग्- अनन्तरम् ॥ ६ भाषणाविधिपृथक्त्वकरणं आर्यरक्षित - पुष्यमित्रत्रिक विन्ध्यादीन् ॥ ७ दुर्बलिकापुष्यमित्र १ घृतपुष्यमित्र २ वस्त्रपुष्यमित्र ३ इति पुष्यमित्रत्रिकम् ॥ ८ विधिसूत्रप्रमुखभूतमिति ॥ ९ इमां पुनः प्रस्थापनां प्रारम्भं प्रतीत्य ॥ १० निक्षेप्स्यामि ॥ ११ उद्देसो मूलादर्शे ॥ १२ एकादिसङ्कलनया ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 552