Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad
View full book text
________________
जेण व जं व पडुच्चा जत्तो जावंति जह य ते ठविया।
सो तं च तओ ताणि य तहा य कमसो कहेयव्वं ॥ ४ ॥ जेण व जं व पडुच्चा० गाधा । जेणं ति कत्ता निद्दिट्ठो, गोरवट्ठावणनिमित्तं सिस्साणं, 'महापुरिसेणं भणियं' ति आयरेण सत्थं पदंति ।
वद्धमाणसामिस्स सामायियकमेण निग्गमे भणिये, तयणु गणहराणं सुधम्मसामि-जंबुणाम|प्पभवाण य । पभवस्स कयाइ चिंता जाया-को अव्वोच्छित्तिसमत्थो गणहरो होजा ? । सगणे कओवओगो | अपेच्छमाणो संघे य घरत्येसु उवओगो कतो । उवउत्तो पासति रायगिहे सेज्जंभवं बंभणं जण्णे दिक्खियं, 'एसेवऽत्थु' ति अवधारए । रायगिहं गंतुं संघाडगं वावारेति-अज्जो ! जण्णवाडं भिक्खडाए गंतुं धैम्मलाभेह,
तत्थ तुमे अतिच्छाविजिहिह ताहे भणेजह "अहो ! तत्तं न ज्ञायते" । तेहिं जहासंदिट्ठमणट्टियं । तेण | सेजंभवेण दारमूलट्ठिएणं सोउं चिंतियं-एते उवसंता तवस्सिणो असंतं न वयंतीति । अज्झावगमुवगंतुं भणति-किं तत्त्वम् ? । सो भणति-वेदास्तत्त्वम् । तेण असिं कड्डिऊण भणियं-कहय, सीसं ते छिंदामि जति ण कहेसि । उवज्झाएण भणियं- “एयं परं सीसच्छेदे कहेतव्वं" ति एस पुण्णो समयो तं कधेमि-आरुहंतो | धम्मो तत्त्वम्, जेण एयस्स जूवस्स हेट्ठा रयणमयी अरहंतपडिमा वेदमंतेहिं धुव्वति । ताहे सो उवज्झायस्स पाएसु पडिउं जन्नोवक्खेवं च से दातुं निग्गतो ते साधुणो गवेसंतो [गओ] आयरियसगासं । गुरवो साधू य वंदित्ता
१ जावतिय वी० । एनं पाठभेदमनुसृत्यैव वृद्धविवरणे व्याख्यानं वर्तते। तथाहि - "जेण निज्जूढं सो भाणितव्यो १ ज वा पडुच्च निज्जूढे २ [जत्तो वा णिज्जूढाणि ३ ] जइ वा णिज्जूढाणि ४ जाए वा परिवाडीए अजायणाणि ठवियाणि ५, पंच कारणाणि भाणियव्वाणि ।" इति ॥ २ अव्यवच्छित्तिसमर्थः ॥ ३ गृहस्थेषु ॥ ४ एस वऽत्थु मूलार्शे । एष एवास्तु इति अवधारयति ॥ ५ धर्मलाभयत ।। ६ अतिक्रामयिष्यथ ॥ ७ स्तूयते ॥ ८ यज्ञोपक्षेपम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 552