Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad
View full book text
________________
णिजः
पढम
ॐ दब्वे अद्ध अहाउय उवक्कमे देस कालकाले य।
___ तह य पमाणे वण्णे भावे पगयं तु भावेणं ॥ ३॥ णिजुयं
प्फियदसकाएसा सव्वा गाहा विभासियव्वा जहा सामाइयनिजत्तीए [गा० ६६० हा. वृ० पत्र २५७-१ चूर्णि भा०
ज्झयण लियसुत्तं || पत्र ३४० ] तहा इहं पि । दिवस[प]माणकालेणाहिगारो, तत्थ वि ततियपोरुसीए पत्थुयं ति तीए अहिगारो ॥३॥ ॥३॥
___ दस कालो य त्ति वणियं । उभयपदनिष्फण्णं नाम दसकालियं । तत्थ कालादागयं विसेसिज्जति-| चोद्दसपुब्विकालातो भगवतो वा पंचमातो पुरिसजुगातो, “तत आगतः” [पाणि० ४. ३. ७४ ] इति ठप्रत्ययः, कालं वा
सव्वपज्जाएहिं परिहीयमाणमभिक्ख कयं एत्थ "अधिकृत्य कृते ग्रन्थे" [पाणि० ४. ३.८७ ] स एव ठप्रत्ययः, तस्य || इयआदेशः, दशकं अज्झयणाणं कालियं निरुत्तेण विहिणा ककारलोपे कृते दसकालियं । अहवा वेकालियं मंगलत्थं
पुव्वण्हे सत्थारंभो भवति, भगवया पुण अजसेजंभवेणं कहमवि अवरहकाले उवयोगो कतो, कालातिवायविग्ध|| परिहारिणा य निज्जूढमेव, अतो विगते काले विकाले दसकमज्झयणाण कतमिति दसवेकालियं । चउपोरिसितो.
| सज्झायकालो तम्मि विगते वि पैढिज्जतीति विगयकालियं दसवेकालियं । दसमं वा वेतालियोपजातिवृत्तेहिं णिय२५ मितमज्झयणमिति दसवेतालियं । इदाणिं सुयक्खंध-ऽज्झयणुदेसा सविसेसमणुयोगद्दारविहिणा भाणियव्वा । किंच-२५
अवरहकाले णिज्जूढं ति निज्जूहणं भणियं, दसनिक्खेवेण परिमाणमवि, तह वि कत्तारं हेउमागमसुद्धिमज्झयणपरिमाणणियम[मत्थाणुपुविनियमं च संकलितेहिं भण्णति
॥३॥
.१ परिहीयमाणममीक्ष्य कृतम् ॥ २ कालातिपातविघ्नपरिहारिणा च नियूडमेव ॥ ३ पठ्यत इति ॥ ४ अपराह्नकाले नियूढमिति निय॒हणम् ॥ ५ सङ्कलयद्भिः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 552