________________
दसणविणतो दुविधो, तं०-सुस्सूसणाविणतो १ अणासायणाविणओ य २ । सुस्सूसणाविणयो-सम्मइंसणगुणाहियाण साधूण सुस्सूसणं । सम्मईसणसुस्सूसणत्थं सुस्सूसाविणतो अणेगप्पगारो, तं०-सक्कारविणतो १ सम्माणविणतो २ अब्भुट्ठाणविणतो ३ आसणाभिग्गहो ४ आसणाणुप्पदाणं ५ कितिकम्मं ६ अंजलिपग्गहो ७ एंतस्स अणुगच्छणता ८ ठितस्स पज्जुवासणया ९ गच्छंतस्स अणुव्वयणं १० । सक्कार-सम्माणविसेसोऽयं-वत्थादीहिं सक्कारो, थुणणादिणा सम्माणो । आसणाभिग्गहो-आगच्छंतस्स परमादरेण अभिमुहमागंतूंण नत्थासणेहि भण्णति| अणुवरोहेण एत्थ उवविसह । आसणप्पदाणं-ठाणातो ठाणं संचरंतस्स आसणं गेण्हिऊण इच्छिते से ठाणे ठवेति । अब्भुट्ठाणादीणि फुडत्थाणीति न विसेसिणि १। अणासायणाविणतो पण्णरसविधो, तं०-अरहंताणं अणासायणा १ अरहंतपण्णत्तस्स धम्मस्स अणासायणा २ एवं आयरियाणं ३ उवज्झायाणं ४ थेर ५ कुल ६ गण ७ संघ ८ संभोगस्स अणासायणा ९ । किरियाए अणासायणा, किरिया-अत्थिभावो, तं०-अत्थि माता अत्थि पिता अस्थि जीवा | एवमादि, जो एयं ण सद्दहति विवरीतं वा पण्णवेति तेण किरिया आसातिया, जो पुण सद्दहति तहाभावं वा| पण्णवेति तेण णाऽऽसातिया १० । आभिणिबोहियनाणस्स अणासातणा ११ जाव केवलनाणस्स अणासायणा १२-१५ । एतेसिं पण्णरसण्हं कारणाणं एक्केकं तिविहं, तं०-अरहंताणं भत्ती १ अरहंताणं बहुमाणो २ अरहंताणं वण्णसंज[लणता ३, एवं जाव केवलनाणं पि तिविहं, सव्वे वि एते भेदा पंचचत्तालीसं २।
इदाणं चरित्तविणतो, सो पंचविहो, तं०-सामायियचरित्तविणतो १ एवं छेदोवट्ठावणिय० २ परिहारविसुद्धिग०३ | सुहुमसंपराग० ४ अधक्खाय० ५। एतेसिं पंचण्हं चरित्ताणं को विणतो? भण्णति-पंचविधस्स वि चरित्तस्स |१५
१ "सकारो-थुणणाई, सम्माणो-वत्थ-पत्तादीहिं कीरइ ।" इति वृद्धविवरणे । हरिभद्रपादैरपि वृत्तौ "सकारो-थुणण-पंदगादी, सम्माणो-वत्थ-पत्तादीहिं पूयण" इत्येव व्याख्यातमस्ति ॥२ गंतूणऽवग्गहत्थेहि भण्णह इति वृद्धविवरणे पाठः ॥ ३ न्यस्तासनैः ॥ ४ विश्लेषितानि विशेषितानीति वा ॥ ५"अस्थिवादो" इति वृद्धविवरणे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org